Login
Login

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 Pranebhyopi Priyah Suhrd | कक्षा 10 संस्कृत एकादश: पाठ: प्राणेभ्योऽपि प्रिय सुह्रद्

Spread the love

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 Pranebhyopi Priyah Suhrd | कक्षा 10 संस्कृत एकादश: पाठ: प्राणेभ्योऽपि प्रिय सुह्रद्

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 Pranebhyopi Priyah Suhrd | कक्षा 10 संस्कृत एकादश: पाठ: प्राणेभ्योऽपि प्रिय सुह्रद्

NCERT SOLUTIONS FOR CLASS 10 Sanskrit Shemushi Dvitiyo Bhagah

कक्षा – 10 दशमकक्षाया:
संस्कृतपाठयपुस्तकम्
पाठ – 11
प्राणेभ्योऽपि प्रिय सुह्रद्

अभ्यासः

1. एकपदेन उत्तरं लिखत –

(क) क: चन्दनदासं द्रष्टुम् इच्छति?
उत्तर – चाणक्यः

(ख) चन्दनदासस्य वणिज्या कीदृशी आसीत्?
उत्तर – अखण्डिता

(ग) किं दोषम् उत्पादयति?
उत्तर – ततस्तत्प्रच्छादनम्

(घ) चाणक्यः कं द्रष्टुम् इच्छति?
उत्तर – चन्दनदासम्

(ङ) कः शङ्कनीयः भवति?
उत्तर – चाणक्य:

2. अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?
उत्तर – चन्दनदासः अमात्यराक्षसस्य गृहजनं स्वगृहे रक्षतिः।

(ख) तृणानां केन सह विरोधः अस्ति?
उत्तर – तृणानाम् अग्निना सह विरोधः अस्ति।

(ग) पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?
उत्तर – पाठेऽस्मिन् चन्दनदासस्य तुलना शिविना सह कृता।

(घ) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?
उत्तर – प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं राजानः इच्छन्ति।

(ङ) कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?
उत्तर – आर्यस्य (चाणक्यस्य) प्रसादेन चन्दनदासस्य वाणिज्या अखण्डिता।

3. स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(क) शिविना विना इदं दुष्कर कार्य कः कुर्यात्।
उत्तर – केन विना इदं दुष्कर कार्य कः कुर्यात्?

(ख) प्राणेभ्योऽपि प्रियः सुहृत्।
उत्तर – प्राणेभ्योऽपि प्रियः कः?

(ग) आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।
उत्तर – कस्य प्रसादेन मे वणिज्या अखण्डिता?

(घ) प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।
उत्तर – प्रीताभ्यः प्रकृतिभ्यः के प्रतिप्रियमिच्छन्ति?

(ङ) तृणानाम् अग्निना सह विरोधो भवति।
उत्तर – केषाम् अग्निना सह विरोधो भवति?

4. यथानिर्देशमुत्तरत –

(क) ‘अखण्डिता मे वणिज्या’- अस्मिन् वाक्ये क्रियापदं किम्?
उत्तर – अखण्डिता

(ख) पूर्वम् ‘अनृतम्’ इदानीम् आसीत् इति परस्परविरुद्ध वचने- अस्मात् वाक्यात् ‘अधुना’ इति पदस्य समानार्थकपदं चित्वा लिखत।
उत्तर – इदानीम्

(ग) ‘आर्य! किं में भयं दर्शयसि’ अत्र ‘आर्य’ इति सम्बोधनपद कस्मै प्रयुक्तम्?
उत्तर – चाणक्याय

(घ) ‘प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तर – राजानः

(ङ) ‘तस्मिन् समये आसीदस्मद्गृहे’ अस्मिन् वाक्ये विशेष्यपद किम्?
उत्तर – गृहे

5. निर्देशानुसार सन्धिं/सन्धिविच्छेदं कुरुत –

(क)यथा – कः+अपिकोऽपि
  प्राणेभ्य:+अपि…………
  …………+अस्मिसज्जोऽस्मि
  आत्मनः+…………आत्मनोऽधिकारसदृशम्

उत्तर – 

(क)यथा – कः+अपिकोऽपि
  प्राणेभ्य:+अपिप्राणेभ्योऽपि
  सज्जः+अस्मिसज्जोऽस्मि
  आत्मनः+अधिकारसदृशम्आत्मनोऽधिकारसदृशम्
(ख)यथा – सत्+चित्सच्चित्
  शरत्+चन्द्र:…………
  कदाचित्+…………

उत्तर – 

(ख)यथा – सत्+चित्सच्चित्
  शरत्+चन्द्र:शरच्चन्द्रः
  कदाचित्+कदाचिच्च

6. कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत –

(क) …………….. विना इदं दुष्करं कः कुर्यात्। (चन्दनदासस्य / चन्दनदासेन)
(ख) …………….. इदं वृत्तान्तं निवेदयामि। (गुरवे / गुरोः)
(ग) आर्यस्य …………….. अखण्डिता मे वणिज्या। (प्रसादात् / प्रसादेन)
(घ) अलम् …………….. । (कलहेन / कलहात्)
(ङ) वीरः …………….. बालं रक्षति। (सिंहेन / सिंहात्)
(च) …………….. भीतः मम भ्राता सोपानात् अपतत्। (कुक्कुरेण / कुक्कुरात्)
(छ) छात्रः …………….. प्रश्नं पृच्छति। (आचार्यम् / आचार्येण)
उत्तर – 
(क) चन्दनदासेन विना इदं दुष्करं कः कुर्यात्। 
(ख) गुरवे इदं वृत्तान्तं निवेदयामि।
(ग) आर्यस्य प्रसादेन अखण्डिता मे वणिज्या।
(घ) अलम् कलहेन
(ङ) वीरः सिंहात् बालं रक्षति।
(च) कुक्कुरात् भीतः मम भ्राता सोपानात् अपतत्।
(छ) छात्रः आचार्यम् प्रश्नं पृच्छति।

7. अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत –

असत्यम्, पश्चात्, गुणः, आदरः, तदानीम्, तत्र
(क)अनादरः……………..
(ख)दोषः……………..
(ग)पूर्वम्……………..
(घ)सत्यम्……………..
(ङ)इदानीम्……………..
(च)अत्र……………..

उत्तर – 

(क)अनादरःआदरः
(ख)दोषःगुणः
(ग)पूर्वम्पश्चात्
(घ)सत्यम्असत्यम्
(ङ)इदानीम्तदानीम्
(च)अत्रतत्र

8. उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत –

यथानिष्क्रम्य– शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षां प्रविशति।
(क)उपसृत्य……………
(ख)प्रविश्य……………
(ग)द्रष्टुम्……………
(घ)इदानीम्……………
(ङ)अत्र……………

उत्तर –

यथानिष्क्रम्य– शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षां प्रविशति।
(क)उपसृत्यअहम् आचार्यम् उपसृत्य पठामि।
(ख)प्रविश्यसः कक्षाम् प्रविश्य अवदत्।
(ग)द्रष्टुम्बाल: मातरं द्रष्टुम् इच्छति।
(घ)इदानीम्इदानीम् त्वं कुतः आगच्छसि?
(ङ)अत्रसा अत्र आगृत्य वदति।

Spread the love

Leave a Comment


error: Content is protected !!