Login
Login

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 12 Anyoktay | कक्षा 10 संस्कृत द्वादश: पाठ: अन्योक्तय:

Spread the love

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 12 Anyoktay | कक्षा 10 संस्कृत द्वादश: पाठ: अन्योक्तय:

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 12 Anyoktay | कक्षा 10 संस्कृत द्वादश: पाठ: अन्योक्तय:

NCERT SOLUTIONS FOR CLASS 10 Sanskrit Shemushi Dvitiyo Bhagah

कक्षा – 10 दशमकक्षाया:
संस्कृतपाठयपुस्तकम्
पाठ – 12
अन्योक्तय:

अभ्यासः

1. एकपदेन उत्तरं लिखत – 
(क) कस्य शोभा एकेन राजहंसेन भवति?
उत्तर – सरसः

(ख) सरसः तीरे के वसन्ति?
उत्तर – बकाः

(ग) कः पिपासितः म्रियते?
उत्तर – चातकः

(घ) के रसालमुकुलानि समाश्रयन्ते?
उत्तर – भृङ्गाः

(ङ) अम्भोदाः कुत्र सन्ति?
उत्तर – गगने

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) सरसः शोभा केन भवति?
उत्तर – सरसः शोभा राजहंसेन भवति।

(ख) चातक: किमर्थं मानी कथ्यते?
उत्तर – चातकः मानी कथ्यते यत: चातक: पिपासितो म्रियते वा वापुरन्तरम् याचते।

(ग) मीनः कदा दीनां गतिं प्राप्नोति?
उत्तर – सरसि अञ्चति मीन: दिनां गतिं प्राप्नोति।

(घ) कानि पूरयित्वा जलदः रिक्तः भवति?
उत्तर – नानानदीनदशतानि पूरयित्वा जलद: रिक्तः भवति।

(ङ) वृष्टिभिः वसुधां के आर्द्रयन्ति?
उत्तर – अम्भोदा: वृष्टिभिः वसुधां आर्द्रयन्ति।

3. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(क) मालाकारः तोयैः तरोः पुष्टिं करोति।
उत्तर – मालाकारः कैः तरोः पुष्टिं करोति?

(ख) भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
उत्तर – भृङ्गाः कानि समाश्रयन्ते?

(ग) पतङ्गाः अम्बरपथम् आपेदिरे।
उत्तर – के अम्बरपथम् आपेदिरे?

(घ) जलदः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।
उत्तर – कः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति?

(ङ) चातकः वने वसति।
उत्तर – चातकः कुत्र वसति?

4. अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत – 
(अ) तोयैरल्पैरपि ……………….. वारिदेन। 
(आ) रे रे चातक ……………………. दीनं वचः।
उत्तर – 
(अ) हे माली! आपके द्वारा इस वृक्ष का तपती सूर्य से युक्त ज्यादा ग्रीष्म ऋतु में करुणाभाव से थोड़े से भी जलों के द्वारा जो पोषित किया गया, क्या इस संसार में चारों ओर से भी जलों के धारा प्रवाहों को बरसाते हुए बादल के द्वारा वह पोषण किया जा सकता है।

(आ) अरे, मित्र पपीहे! सतर्क मन से एक क्षण भर के लिए सुनिए। आकाश के भीतर बादल तो काफी हैं, किन्तु सभी ऐसे नहीं हैं। कुछ वर्षा के द्वारा भूमि को गिला करते हैं तथा कुछ व्यर्थ गर्जना किया करते हैं। जिस-जिस को तू देखता है, उस-उस के सामने दीन वचन मत बोल।

5. अधोलिखितयोः श्लोकयोः अन्वयं लिखत –
(अ) आपेदिरे ……… कतमां गतिमभ्युपैति ।
(आ) आश्वास्य ………… सैव तवोत्तमा श्रीः॥
उत्तर – 
(अ) पतङ्गाः परितः अम्बरपथत् आपेदिरे, भृङ्गाः रसालमुकुलानि समाश्रयन्ते। सरः त्वयि सङ्कोचम्
अञ्चति, हन्त दीनदीनः मीनः तु कतमां गतिम् अभ्युपैतुः।

(आ) तपनोष्णतप्तम् पर्वतकुलम् आश्वास्य उद्दामदावविधुराणि काननानि च नानानदीनदशतानि पूरयित्वा
च हे जलद! यत् रिक्तः असि तव सा एव उत्तमा श्रीः।

6. उदाहरणमनुसत्य सन्धिं/सन्धिविच्छेदं वा कुरुत –

(i) यथा –अन्य+उक्तय:=अन्योक्तय:
(क)………….+………….=निपीतान्यम्बूनि
(ख)………….+………….=कृतोपकार:
(ग)तपन+………….=तापनोष्णतप्तम्
(घ)तव+उत्तमा=………….
(ङ)+एतादृश:=………….

उत्तर – 

(i) यथा –अन्य+उक्तय:=अन्योक्तय:
(क)नितीतानी+अम्बूनी=निपीतान्यम्बूनि
(ख)कृत+उपकार:=कृतोपकार:
(ग)तपन+उष्णतप्तम्=तापनोष्णतप्तम्
(घ)तव+उत्तमा=तवोत्तमा:
(ङ)+एतादृश:=नैतदृशा:
(ii) यथा –पिपासित:+अपि=पिपासितोऽपि
(क)…………..+…………..=कोऽपि
(ख)…………..+…………..=रिक्तोऽसि
(ग)मीन:+अयम्=…………..
(घ)सर्वे+अपि=…………..

उत्तर – 

(ii) यथा –पिपासित:+अपि=पिपासितोऽपि
(क)क:+अपि=कोऽपि
(ख)रिक्त:+असि=रिक्तोऽसि
(ग)मीन:+अयम्=मीनोऽयम्
(घ)सर्वे+अपि=सर्वेऽपि
(iii) यथा –सरस:+भवेत्=सरसो भवेत्
(क)खग:+मानी=…………..
(ख)…………..+नु=मीनो नु
(ग)पिपासित:+वा=…………..
(घ)…………..+…………..=पुरतो मा

उत्तर – 

(iii) यथा –सरस:+भवेत्=सरसो भवेत्
(क)खग:+मानी=खगोमानी
(ख)मीन+नु=मीनो नु
(ग)पिपासित:+वा=पिपासितो वा
(घ)पुरत:+मा=पुरतो मा
(iv) यथा –मुनि:+अपि=मुनिरपि
(क)तोयै:+अल्पै:=…………
(ख)…………+अपि=अल्पैरपि
(ग)तरो:+अपि=…………
(घ)…………+आर्द्रयन्ति=वृष्टिभिरार्द्रयन्ति

उत्तर – 

(iv) यथा –मुनि:+अपि=मुनिरपि
(क)तोयै:+अल्पै:=तोयैरपि
(ख)अल्पै:+अपि=अल्पैरपि
(ग)तरो:+अपि=तरोरपि
(घ)वृष्टिभि:+आर्द्रयन्ति=वृष्टिभिरार्द्रयन्ति

7. उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत – 

 विग्रहपदानि समस्त पदानि
 यथा – पीतं च तत् पङ्कजम्=पीतपङ्कजम्
(क)राजा च असौ हंसः=…………..
(ख)भीमः च असौ भानुः=…………..
(ग)अम्बरम् एव पन्थाः=…………..
(घ)उत्तमा च इयम् श्रीः=…………..
(ङ)सावधानं च तत् मनः, तेन=…………..

उत्तर – 

 विग्रहपदानि समस्त पदानि
 यथा – पीतं च तत् पङ्कजम्=पीतपङ्कजम्
(क)राजा च असौ हंसः=राजहंसः
(ख)भीमः च असौ भानुः=भीमभानुः
(ग)अम्बरम् एव पन्थाः=अम्बरपंथाः
(घ)उत्तमा च इयम् श्रीः=उत्तमश्री:
(ङ)सावधानं च तत् मनः, तेन=सावधानमनसा

Spread the love

Leave a Comment


error: Content is protected !!