Login
Login

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 10 BhukampVibhishika | कक्षा 10 संस्कृत दशम: पाठ: भूकम्पविभीषिका

Spread the love

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 10 BhukampVibhishika | कक्षा 10 संस्कृत दशम: पाठ: भूकम्पविभीषिका

Table Of Content

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 10 BhukampVibhishika | कक्षा 10 संस्कृत दशम: पाठ: भूकम्पविभीषिका

NCERT SOLUTIONS FOR CLASS 10 Sanskrit Shemushi Dvitiyo Bhagah

संस्कृतपाठयपुस्तकम्
पाठ – 10
भूकम्पविभीषिका

अभ्यासः

1. एकपदेन उत्तरं लिखत –

(क) कस्य दारुण-विभीषिका गुर्जरक्षेत्र ध्वंसावशेषेषु परिवर्तितवती?
उत्तर – भूकम्पस्य

(ख) कीदृशानि भवनानि धाराशायीनि जातानि?
उत्तर – बहुभूमिकानि

(ग) दुर्वार-जलधाराभिः किम् उपस्थितम्?
उत्तर – महाप्लावनदृश्यम्

(घ) कस्य उपशमनस्य स्थिरोपायः नास्ति?
उत्तर – भूकम्पस्य

(ङ) कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते?
उत्तर – विविशाः

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –

(क) समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?
उत्तर – समस्तराष्ट्र गणतंत्रदिवसपर्वणि नृत्यगीतवादित्राणाम् उल्लासे मग्नम् आसीत्।

(ख) भूकम्पस्य केन्द्रबिन्दुः क: जनपद: आसीत्?
उत्तर – भूकम्पस्य केन्द्रबिन्दुः कच्छजनपदः आसीत्।

(ग) पृथिव्याः स्खलनात् कि जायते?
उत्तर – पृथिव्याः स्खलतात् कम्पनं जायते।

(घ) समग्रं विश्वं कै: आतंकित: दृश्यते?
उत्तर – समग्र विश्वः भूकंपै: आतंकित: दृश्यते।

(ङ) केषां विस्फोटैरपि भूकम्पो जायते?
उत्तर – ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायते।

3. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(क) भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।
उत्तर – भूकम्पविभीषिका विशेषेण कच्छजनपदं केषु परिवर्तितवती?

(ख) वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।
उत्तर – के कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते?

(ग) विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
उत्तर – विवशाः प्राणिनः कुत्र पिपीलिकाः इव निहन्यन्ते?

(घ) एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।
उत्तर – कीदृशी भयावहघटना गढ़वालक्षेत्रे घटिता?

(ङ) तदिदानीम् भूकम्पकारणं विचारणीय तिष्ठति।
उत्तर – तदिदानीम् किम् विचारणीय तिष्ठति?

4. ‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेदं लिखत।
उत्तर – भूकम्पधरायाः विनाशलौली भवति।

  • यदा भूकम्प: आयति तदा भूमि: प्रकम्पते।
  • भूकम्पेन भवनानि ध्वस्तानि भवन्ति।
  • प्रकृतेः असन्तुलेन भूकम्प: आयति।
  • भूकम्पेन भीषणपरिणामा: जायन्ते।
  • भूमौ शिलानां विस्फोटनेन भूकम्प जायते।

5. कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत –
(क) समग्रं भारतं उल्लासे मग्नः …………………… । (अस् + लट् लकारे)
(ख) भूकम्पविभीषिका कच्छनपदं विनष्टं …………………… । (कृ + क्तवतु + ङीप्)
(ग) क्षणेनैव प्राणिनः गृहविहीनाः …………………… । (भू + लङ, प्रथमः पुरुषः बहुवचनम्)
(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां …………………… । (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)
(ङ) मानवाः …………………… । यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)
(च) नदीवेगेन ग्रामाः तदुदरे …………………… । (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)
उत्तर – 
(क) समग्रं भारतं उल्लासे मग्नः अस्ति
(ख) भूकम्पविभीषिका कच्छनपदं विनष्टं कृतवती
(ग) क्षणेनैव प्राणिनः गृहविहीनाः अभवन्। 
(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां भवन्ति। 
(ङ) मानवाः पृच्छन्ति यत् बहुभूमिकभवननिर्माणं करणीयम् न वा?
(च) नदीवेगेन ग्रामाः तदुदरे समाविशेयुः

6. सन्धि/सन्धिविच्छेदं च कुरुत –
(अ) परसवर्णसन्धिनियमानुसारम् –

(क)किञ्च=…………….+
(ख)…………….=नगरम्+तु
(ग)विपन्नञ्च=…………….+…………….
(घ)…………….=किम+नु
(ङ)भुजनगरन्तु=…………….+…………….
(च)…………….=सम्+चयः

उत्तर – 

(क)किञ्च=किम्+
(ख)नगरन्तु=नगरम्+तु
(ग)विपन्नञ्च=विपन्नम्+
(घ)किन्नु=किम+नु
(ङ)भुजनगरन्तु=भुजनगरम्+तु
(च)सञ्चयः=सम्+चयः

(आ) विसर्गसन्धिनियमानुसारम् –

(क)शिशवस्तु=…………….+…………….
(ख)…………….=विस्फोटैः+अपि
(ग)सहस्रशोऽन्ये=…………….+अन्ये
(घ)विचित्रोऽयम्=विचित्र:+…………….
(ड)…………….=भूकम्पः+जायत
(च)वामनकल्प एव=…………….+…………….

उत्तर –

(क)शिशवस्तु=शिशवः+तु
(ख)विस्फोटैरपि=विस्फोटैः+अपि
(ग)सहस्रशोऽन्ये=सहस्रशः+अन्ये
(घ)विचित्रोऽयम्=विचित्र:+अयम्
(ड)भूकम्पो जायते=भूकम्पः+जायत
(च)वामनकल्प एव=वामनकल्पः+एव

7 (अ) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत –

सम्पन्नम्प्रविशन्तीभि:
ध्वस्तभवनेषुसुचिरेणैव
निस्सरन्तीभी:विपन्नम्
निर्मायनवनिर्मितभवनेषु
क्षणेनैवविनाश्य

उत्तर – 

सम्पन्नम्विपन्नम्
ध्वस्तभवनेषुनवनिर्मितभवनेषु 
निस्सरन्तीभी:प्रविशन्तीभि:
निर्मायविनाश्य
क्षणेनैवसुचिरेणैव

(आ) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत –

पर्याकुलम्नष्टा:
विशीर्णा:क्रोधयुक्ताम्
उद्गिरन्त:संत्रोट्य
विदार्यव्याकुलम्
प्रकुपिताम्प्रकटयन्त:

उत्तर – 

पर्याकुलम्व्याकुलम् 
विशीर्णा:नष्टा:
उद्गिरन्त:प्रकटयन्त: 
विदार्यसंत्रोट्य
प्रकुपिताम्क्रोधयुक्ताम्

8. (अ) उदाहरणमनुसृप्त प्रकृति- प्रत्यययो: विभागं कुरुत –

यथा –परिवर्तितवलीपरि+वृत्+क्तवतु+ङीप् (स्त्री)
 धृतवान्……….+……….  
 हसन्……….+……….  
विशीर्णावि+शृ+क्त+……….
प्रचलन्ती………..+………..+शतृ+ङीप् (स्त्री)
हत:………..+………..    

उत्तर – 

यथा –परिवर्तितवलीपरि+वृत्+क्तवतु+ङीप् (स्त्री)
 धृतवान्धृ+क्तवतु  
 हसन्हस्+शतृ  
विशीर्णावि++क्त+टाप् (स्त्री)
प्रचलन्तीप्र+चल्+शतृ+ङीप् (स्त्री)
हत:हन्+क्त    

(आ) पाठात् विचित्य समस्तपदानि लिखत –

महत् च तत् कम्पन=………………
दारुणा च सा विभीषिका=………………
ध्वस्तेषु च तेषु भवनेषु=………………
प्राक्तने च तस्मिन् युगे=………………
महत् च तत् राष्ट्र तस्मिन्=………………

उत्तर – 

महत् च तत् कम्पन=महत्कम्पनम्
दारुणा च सा विभीषिका=दारुणविभीषिका
ध्वस्तेषु च तेषु भवनेषु=ध्वस्तभवनेषु
प्राक्तने च तस्मिन् युगे=प्राग्युगे
महत् च तत् राष्ट्र तस्मिन्=महद्राष्ट्र

Spread the love

Leave a Comment


error: Content is protected !!