Login
Login

RBSE Solution for Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः

Spread the love

RBSE Solution for Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः

RBSE Solution for Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः

कठिन शब्दार्थ, हिन्दी अनुवाद एवं व्याख्या

पाठ-परिचय – प्रस्तुत पाठ में एक विद्यालय में आयोजित स्वतन्त्रता दिवस समारोह के प्रसंग में छात्र परस्पर में वार्तालाप करते हैं तथा हमारे देश के राष्ट्रीय प्रतीक तिरंगे झंडे के महत्त्व का सुन्दर वर्णन करते हैं। इसमें तिरंगे झंडे के तीन रंगों-केसरिया, सफेद तथा हरे रंग का महत्त्व बतलाते हुए कहा गया है कि तिरंगे झंडे में सबसे ऊपर केसरिया रंग है जो शौर्य एवं वीरता का सूचक है। 

बीच में सफेद रंग सत्य तथा शान्ति का सूचक है एवं नीचे हरा रंग समृद्धि का सूचक है। इन तीनों रंगों का अन्य महत्त्व भी पाठ में बतलाया गया है। झंडे के बीच में नीले रंग का अशोक चक्र है जो न्याय तथा प्रगति का प्रवर्तक है। वस्तुतः यह झंडा हमारे राष्ट्र गौरव का प्रतीक है। इसलिए स्वतन्त्रता दिवस और गणतन्त्र दिवस के अवसर पर ध्वजारोहण किया जाता है।

1. (केचन बालकाः काश्चन ……………………………………………. परस्परं संलपन्ति।) 
देवेश:-अद्य स्वतन्त्रता-दिवस: ……………………………………… मोदकानि मिलिष्यन्ति। 

हिन्दी अनुवाद – (कुछ बालक और कुछ बालिकाएँ स्वतन्त्रता दिवस के ध्वजारोहण समारोह में उत्साहपूर्वक जाते हुए परस्पर में वार्तालाप करते हैं।)। देवेश-आज स्वतन्त्रता दिवस है। हमारे विद्यालय के प्राचार्य ध्वजारोहण करेंगे और छात्र सांस्कृतिक कार्यक्रमों को प्रस्तुत करेंगे। अन्त में लड्डू मिलेंगे।

2. डेविडः-शुचे! जानासि ……………………………………………… च एते त्रयः वर्णाः। 

हिन्दी अनुवाद – डेविड-शुचि! तुम जानती हो? हमारा झंडा कैसा है? शुचि-हमारे देश का झंडा तिरंगा है। सलीम-रुचि! यह तिरंगा कैसे है? रुचि-इस झंडे में तीन रंग हैं, इसलिए यह तिरंगा है। क्या तुम इन रंगों के नाम जानते हो? सलीम-अरे! केसरिया, सफेद और हरा-ये तीन रंग हैं।

3. देवेश:-अस्माकं ध्वजे एते त्रयः ………………………………………………… अन्यदपि महत्त्वम्? 

हिन्दी अनुवाद – देवेश-हमारे झंडे में ये तीन रंग क्या सूचित करते हैं? सलीम-सुनिए, केसरिया रंग शौर्य का, सफेद रंग सत्य का और हरा रंग समृद्धि का सूचक है। शुचि-क्या इन रंगों का अन्य भी महत्त्व है?

4. डेविड-आम्! कथं न? ध्वजस्य …………………………………….. एव एतत् गृहीतम्। 

हिन्दी अनुवाद – डेविड-हाँ, क्यों नहीं? झंडे के ऊपर स्थित केसरिया रंग त्याग और उत्साह का सूचक है। मध्य में स्थित सफेद रंग सात्त्विकता और पवित्रता का द्योतक है। नीचे स्थित हरा रंग पृथ्वी के सौन्दर्य और उर्वरकता को बताने वाला है।
तेजिन्दर – शुचि! झंडे के बीच में एक नीले रंग का चक्र है?
शुचि – हाँ, हाँ। इसे अशोक चक्र कहा जाता है। यह प्रगति और न्याय का प्रवर्तक है। सारनाथ में अशोक स्तम्भ है। उसी से इसे लिया गया है।

5. प्रणव: – अस्मिन् चक्रे चतुर्विंशतिः ……………………………………….. जयतु भारतम्। 

हिन्दी अनुवाद – प्रणव-इस चक्र में चौबीस (24) तीलियाँ हैं। मेरी-भारत की संविधान सभा में 22 जुलाई, 1947 ई. वर्ष को सम्पूर्ण रूप से इस झंडे को स्वीकार किया गया।
तेजिन्दर – हमारा तिरंगा झंडा स्वतन्त्रता और राष्ट्र-गौरव का प्रतीक है। इसीलिए ही स्वतंत्रता-दिवस और गणतन्त्र-दिवस को इस झण्डे को समारोहपूर्वक फहराया जाता है।
तिरंगे झंडे की जय हो, भारत की जय हो।

पाठ के कठिन-शब्दार्थ :

  • त्रिवर्णः ध्वजः = तीन रंगों वाला झंडा (तिरंगा झंडा)। 
  • संलपन्ति = वार्तालाप करते हैं/करती हैं। 
  • प्रस्तोष्यन्ति = प्रस्तुत करेंगे/करेंगी। 
  • मोदकानि = लड्डू।
  • ऊर्जस्वितायाः = ऊर्जा की। 
  • अराः = तीलियाँ। 
  • उत्तोलनम् = ऊपर उठाना/फहराना। 
  • कीदृशः = कैसा। 
  • केशरवर्णः = केसरी रंग। 
  • श्वेतः = सफेद। 
  • हरितः = हरा। 
  • शृणु = सुनो। 
  • अन्यदपि (अन्यत् + अपि) = और भी। 
  • उपरि = ऊपर। 
  • शुचितायाः = ईमानदारी, पवित्रता का। 
  • अधः = नीचे। 
  • वसुन्धरायाः = पृथ्वी का। 
  • उर्वरतायाः = उपजाऊपन का। 
  • प्रवर्तकम् = सूचक। 
  • जातम् = हो गया।

पाठ्यपुस्तक प्रश्न-उत्तर

प्रश्न: 1.
शुद्ध कथनस्य समक्षम् ‘आम्’ अशुद्ध कथनस्य समक्षं ‘न’ इति लिखत- (शुद्ध कथन के सामने ‘आम्’ और अशुद्ध कथन के सामने ‘न’ लिखिए- )


उत्तराणि:
(क) आम्
(ख) न
(ग) आम्
(घ) न
(ङ) आम्।

प्रश्न: 2.
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत- (निम्नलिखित शब्दों में प्रयुक्त विभक्ति और वचन लिखिए-)


उत्तराणि:
विभक्तिः – वचनम्
षष्ठी – एकवचनम्
षष्ठी – बहुवचनम्
षष्ठी – एकवचनम्
तृतीया – बहुवचनम्
षष्ठी – एकवचनम्
षष्ठी – बहुवचनम्
सप्तमी – एकवचनम्

प्रश्न: 3.
एकपदेन उत्तरत- (एक शब्द में उत्तर दीजिए- )

(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
उत्तराणि:
त्रयः

(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
उत्तराणि:
केशरवर्णः

(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
उत्तराणि:
प्रगते:

(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?
उत्तराणि:
राष्ट्रगौरवस्य ।

प्रश्न: 4.
एकवाक्येन उत्तरत- (एक वाक्य में उत्तर दीजिए- )

(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
उत्तराणि:
अस्माकं ध्वजस्य श्वेतवर्णः शान्तेः सूचकः अस्ति ।

(ख) अशोकस्तम्भः कुत्र अस्ति?
उत्तराणि:
अशोक स्तम्भः सारनाथे अस्ति।

(ग) त्रिवर्णध्वजस्य उत्तोलनं कदा भवति?
उत्तराणि:
त्रिवर्णध्वजस्य उत्तोलनं स्वतंत्रतादिवसे गणतंत्रदिवसे च भवति।

(घ) अशोकचक्रे कति अराः सन्ति?
उत्तराणि:
अशोकचक्रे चतुर्विशतिः अराः सन्ति।

प्रश्नः 5.
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- (निम्नलिखित वाक्यों में रेखांकित शब्दों के आधार पर प्रश्न निर्माण कीजिए- )

(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
उत्तराणि:
(क) अस्माकं कः विश्वविजयी भवेत् ?

(ख) स्वधर्मात् प्रमादं वयं न कुर्याम।
उत्तराणि:
स्वधर्मात् कम् । किम् वयं न कुर्याम?

(ग) एतत् सर्वम् अस्माकं नेतृणां सबुद्धेः सत्फलम्।
उत्तराणि:
एतत् सर्वम् अस्माकं नेतृणां कस्याः सत्फलम्?

(घ) शत्रूणां समक्ष विजयः सुनिश्चितः भवेत्।
उत्तराणि:
केषाम् समक्षं विजयः सुनिश्चितः भवेत् ?

प्रश्नः 6.
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत- (उदाहरण के अनुसार उचित शब्दों से रिक्त स्थान की पूर्ति कीजिए- )


उत्तराणि:

प्रश्नः 7.
समुचितमेलनं कृत्वा लिखत। (उचित मिलान करके लिखिए। )

‘क’ – ‘ख’
केशरवर्णः – प्रगते: न्यायस्य च प्रवर्तकम्।
हरितवर्णः – 22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम् – शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः – सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणं – स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
उत्तराणि:
‘क’ – ‘ख’
केशरवर्णः – शौर्यस्य त्यागस्य च सूचकः।
हरितवर्णः – सुषमायाः उर्वरतायाः च सूचकः।
अशोकचक्रम् – प्रगते: न्यायस्य च प्रवर्तकम्।
त्रिवर्णः ध्वजः – स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
त्रिवर्णध्वजस्य स्वीकरणं – 22 जुलाई 1947 तमे वर्षे जातम्।

अतिरिक्त महत्वपूर्ण प्रश्न और उत्तर

(1) पाठांशं पठित्वा अधोदत्तान् प्रश्नान् उत्तरत- (पाठांश पढ़ कर निम्नलिखित प्रश्नों के उत्तर दीजिए-)

तेजिन्दर:- शुचे! ध्वजस्य मध्ये एकं नीलवर्णं चक्रं वर्तते?
शुचिः – आम् आम्। इदम् अशोकचक्रं कथ्यते। एतत् प्रगतेः न्यायस्य च प्रवर्तकम्। सारनाथे अशोकस्तम्भः अस्ति। तस्मात् एव एतत् गृहीतम्।
प्रणवः- अस्मिन् चक्रे चतुर्विंशतिः अराः सन्ति।
मेरी- भारतस्य संविधानसभायां 22 जुलाई 1947 तमे वर्षे समग्रतया अस्य ध्वजस्य स्वीकरणं जातम्।
तेजिन्दरः- अस्माकं त्रिवर्णः ध्वजः स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः। अत एव स्वतन्त्रतादिवसे गणतन्त्रदिवसे च अस्य ध्वजस्य उत्तोलनं समारोहपूर्वकं भवति।

I. एकपदेन उत्तरत- (एक शब्द में उत्तर दीजिए- )

(i) ध्वजस्य मध्ये स्थितं चक्रं किं कथ्यते?
उत्तराणि:
अशोकचक्रम्

(ii) चक्रस्य वर्णः कः?
उत्तराणि:
नील:

(iii) राष्ट्रियध्वजे कति वर्णा:?
उत्तराणि:
त्रयः

(iv) अशोकचक्रं कस्मात् गृहीतम्?
उत्तराणि:
अशोक-स्तम्भात्

II. पूर्णवाक्येन उत्तरत- (पूर्ण वाक्य में उत्तर दें-)

(i) ध्वजस्य उत्तोलनं कदा भवति?
उत्तराणि:
स्वतन्त्रतादिवसे, गणतन्त्रदिवसे च ध्वजस्य उत्तोलनं भवति।

(ii) ध्वजस्य स्वीकरणम् कदा कुत्र च अभवत्?
उत्तराणि:
देशस्य संविधानसभा 22 जुलाई 1947 तमे वर्षे ध्वजस्य स्वीकरणम् अभवत्।

(iii) अस्माकं ध्वजः कस्य प्रतीक:?
उत्तराणि:
अस्माकं ध्वजः स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

II. भाषिक-कार्यम्
निर्देशानुसारं उत्तरत- (निर्देशानुसार उत्तर दें- )
‘शुचे! ध्वजस्य मध्ये एक नीलवर्णं चक्रं वर्तते।’ इति वाक्ये –

(i) ‘वर्तते’ क्रियापदस्य कर्ता कः?
उत्तराणि:
चक्रम्

(ii) ‘चक्रम्’ पदस्य विशेषणम् किम्?
उत्तराणि:
एकम्/नीलवर्णम्

(iii) ‘मध्ये’ अत्र किम् विभक्तिः वचनम् च?
उत्तराणि:
सप्तमी विभक्तिः , एकवचनम्

(iv) ‘शुचे’ इति सम्बोधन-पदे मूलशब्दः कः?
उत्तराणि:
शुचि

(v) ‘अस्ति’ क्रियापदस्य कः पर्यायः अत्र प्रयुक्तः?
उत्तराणि:
वर्तते।

(2) प्रत्येकं स्तम्भात् एकैकं पदम् आदाय वाक्यानि रचयत- (प्रत्येक स्तम्भ से एक-एक पद लेकर वाक्य रचें- )


उत्तराणि:
(i) प्राचार्यः ध्वजारोहणम् करिष्यति।
(ii) छात्राः सांस्कृतिक कार्यक्रमान् प्रस्तोष्यन्ति।
(iii) श्वेतवर्णः सत्यस्य सूचकः।
(iv) वयम् मोदकानि खादिष्यामः।
(v) अशोकचक्रम् प्रगतः न्यायस्य च प्रवर्तकम्।
(vi) हरितवर्णः समृद्धिम् सूचयति।
(vii) राष्ट्रियध्वजः त्रिवर्णः कथ्यते।

(3) मञ्जूषायाः पदानि विभक्ति-अनुसारेण उचितस्तम्भे लिखत- (मञ्जूषा के पद विभक्ति के अनुसार उचित स्तम्भ में लिखिए- )


शौर्यस्य, ध्वजे, एते, वसुन्धरायाः, सभायाम्, उत्तोलनम्, प्रगतेः, अन्ते, भारतम्, स्वतन्त्रतादिवसस्य, स्वतन्त्रतादिवसे, स्वतन्त्रतादिवस:
उत्तराणि:

(1) प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा एकपदेन उत्तरत- (प्रदत्त विकल्पों में से उचित उत्तर चुनकर एक पद में उत्तर दीजिए-)

(i) विद्यालयस्य प्राचार्यः किं करिष्यति? …………………………
(अशोकचक्रम्, ध्वजारोहणम्, समारोहम्)
उत्तराणि:
ध्वजारोहणम्

(ii) सारनाथे कः अस्ति?…………………………
(अशोकचक्रम्, अशोकस्तम्भः, राष्ट्रिय-ध्वजः)
उत्तराणि:
अशोकस्तम्भः

(iii) राष्ट्रियध्वजे कति वर्णा:?…………………………
(तिस्रः, त्रीणि, त्रयः)
उत्तराणि:
त्रयः

(iv) 22 जुलाई 1947 तमे वर्षे ध्वजस्य किम् अभवत्?…………………………
(उत्तोलनम्, स्वीकरणम्, महत्त्वम्)
उत्तराणि:
स्वीकरणम्

(v) कस्य मध्ये नीलवर्णं चक्रं वर्तते?…………………………
(भारतस्य, विद्यालयस्य, ध्वजस्य)
उत्तराणि:
ध्वजस्य

(vi) केशरवर्णः कस्य सूचक:?…………………………
(न्यायस्य, शौर्यस्य, सत्यस्य)
त्रिवर्णः ध्वजः। 87
उत्तराणि:
शौर्यस्य

(2) प्रदत्तविकल्पेभ्यः उचितम् शब्दरूपं चित्वा रिक्तस्थानपूर्ति कुरुत- (दिए गए विकल्पों से उचित शब्दरूप चुनकर रिक्तस्थान भरिए- )

(i) अस्माकं ध्वजः अस्ति । (त्रिवर्णम्, त्रिवर्णः, त्रिवर्ण)
उत्तराणि:
त्रिवर्णः

(ii) मध्ये एकं नीलवर्णं चक्रम् अस्ति। (ध्वज, ध्वजे, ध्वजस्य)
उत्तराणि:
ध्वजस्य

(iii) अस्माकं प्राचार्यः ध्वजारोहणं करिष्यति। (विद्यालयः, विद्यालये, विद्यालयस्य)
उत्तराणि:
विद्यालयस्य

(iv) किं त्वम् .. वर्णानां नामानि जानासि? (एतानाम्, एताम्, एतेषाम्)
उत्तराणि:
एतेषाम्

(v) अस्य ध्वजस्य स्वीकरणम् जातम्। (संविधानसभायाम्, संविधानसभासु, संविधानसभाम्)
उत्तराणि:
संविधानसभायाम्

RBSE Solution for Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः, Study Learner


Spread the love

Leave a Comment


error: Content is protected !!