Login
Login

RBSE Solution for Class 7 Sanskrit Chapter 3 स्वावलम्बनम्

Spread the love

RBSE Solution for Class 7 Sanskrit Chapter 3 स्वावलम्बनम्

RBSE Solution for Class 7 Sanskrit Chapter 3 स्वावलम्बनम्

कठिन शब्दार्थ, हिन्दी अनुवाद एवं व्याख्या

पाठ-परिचय – प्रस्तुत पाठ में कृष्णमूर्ति और श्रीकण्ठ नामक दो मित्रों की कथा के माध्यम से स्वावलम्बन के महत्त्व को बतलाया गया है। साथ ही इस पाठ में संस्कृत में संख्यावाची शब्दों तथा तद् व एतद् सर्वनाम शब्दों का भी. परिचय कराया गया है।

पाठ के गद्यांशों का हिन्दी-अनुवाद एवं पठितावबोधनम् – 

1. कृष्णमूर्तिः श्रीकण्ठश्च मित्रे ……………………………………………. आडम्बरविहीनं साधारणञ्च आसीत्। 

हिन्दी अनुवाद – कृष्णमूर्ति और श्रीकण्ठ दो मित्र थे। श्रीकण्ठ का पिता धनी था। इसलिए उसके घर में सभी प्रकार के सुख-साधन थे। उस विशाल भवन में चालीस खम्बे थे। उसके अठारह कमरों में पचास खिड़कियाँ, चवालीस दरवाजे और छत्तीस बिजली के पंखे थे। वहाँ दस सेवक निरन्तर कार्य करते थे। किन्तु कृष्णमूर्ति के माता-पिता निर्धन किसान पति-पत्नी थे। उसका घर आडम्बर (दिखावे) से रहित और साधारण था। 

पठितावबोधनम् : 
निर्देश: – उपर्युक्तं गद्यांशं पठित्वा एतदाधारितप्रश्नानाम् उत्तराणि यथानिर्देशं लिखतप्रश्ना :
(क) श्रीकण्ठस्य पिता कीदृशः आसीत? (एकपदेन उत्तरत) 
(ख) कस्य माता पिता च निर्धनौ कृषकदम्पती आस्ताम्? (एकपदेन उत्तरत) 
(ग) कृष्णमूर्ते: गृहम् कीदृशम् आसीत्? (पूर्णवाक्येन उत्तरत) 
(घ) ‘विशाले’ इति विशेषणस्य गद्यांशे विशेष्यपदं किमस्ति?
(ङ) ‘कुर्वन्ति स्म’ इति क्रियापदस्य गद्यांशे कर्तृपदं किं प्रयुक्तम्? 
उत्तराणि : 
(क) समृद्धः।
(ख) कृष्णमूर्तेः।
(ग) कृष्णमूर्ते: गृहम् आडम्बरविहीनं साधारणञ्च आसीत्। 
(घ) भवने।
(ङ) सेवकाः।

2. एकदा श्रीकण्ठः तेन सह ……………………………………… तु बहवः कर्मकराः सन्ति।” 

हिन्दी अनुवाद – एक बार श्रीकण्ठ उसके साथ प्रातः नौ बजे उसके घर गया। वहाँ कृष्णमूर्ति और उसके मातापिता ने अपनी शक्ति के अनुसार श्रीकण्ठ का अतिथि सत्कार किया। यह देखकर श्रीकण्ठ ने कहा-“हे मित्र! मैं आपके सत्कार से सन्तुष्ट हूँ। मुझे केवल यही दुःख है कि तुम्हारे घर में एक भी सेवक नहीं है। मेरे सत्कार के लिए आपको बहुत कष्ट हुआ। मेरे घर में तो बहुत से कर्मचारी/सेवक हैं।” 

पठितावबोधनम्प्रश्ना :
(क) एकदा श्रीकण्ठः कस्य गृहम् अगच्छत्? (एकपदेन उत्तरत) 
(ख) कस्य गृहे बहवः कर्मकराः आसन्? (एकपदेन उत्तरत) 
(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्? (पूर्णवाक्येन उत्तरत) 
(घ) ‘दृष्ट्वा ‘ इति पदे कः प्रत्ययः?
(ङ) ‘सेवकः’ इत्यर्थे गद्यांशे किं पदं प्रयुक्तम्? 
उत्तराणि :  
(क) कृष्णमूर्तेः।
(ख) श्रीकण्ठस्य। 
(ग) श्रीकण्ठस्य आतिथ्यं कृष्णमूर्तिः तस्य माता पिता च अकुर्वन्। 
(घ) क्त्वा।
(ङ) भृत्यः।

3. तदा कृष्णमूर्तिः अवदत् ………………………………………. न कदापि कष्ट भवति।” 

हिन्दी अनुवाद – तब कृष्णमूर्ति बोला-“हे मित्र! मेरे भी आठ सेवक हैं। और वे दो पैर, दो हाथ, दो नेत्र तथा दो कान हैं। ये हर समय मेरे सहायक हैं। किन्तु तुम्हारे सेवक हमेशा और सभी जगह उपस्थित नहीं हो सकते हैं। तुम तो अपने कार्य के लिए सेवकों के अधीन हो। जब-जब वे अनुपस्थित रहते हैं, तब-तब तुम कष्ट का अनुभव करते हो। स्वावलम्बन में तो हमेशा सुख ही है, कभी भी कष्ट नहीं होता है।” 

पठितावबोधनम्प्रश्ना :
(क) कः स्वकार्याय भृत्याधीनः आसीत्? (एकपदेन उत्तरत) 
(ख) कुत्र सर्वदा सुखमेव भवति? (एकपदेन उत्तरत) 
(ग) कृष्णमूर्तेः अष्टौ कर्मकरा: के सन्ति? (पूर्णवाक्येन उत्तरत) 
(घ) ‘अष्टौ’ इति विशेषणपदस्य गद्यांशे विशेष्यपदं किम् अस्ति?
(ङ) ‘स्वावलम्बन तु कदापि कष्टं न भवति’- इत्यत्र अव्ययपदं किम्? 
उत्तराणि : 
(क) त्वम् (श्रीकण्ठः)।
(ख) स्वावलम्बने। 
(ग) कृष्णमूर्तेः अष्टौ कर्मकराः सन्ति-द्वौ पादौ, द्वौ हस्तौ, द्वे नेत्रे, वे श्रोत्रे च। 
(घ) कर्मकराः।
(ङ) कदापि।

4. श्रीकण्ठः अवदत्-“मित्र! …………………………………………………. साम्प्रतं गृहं चलामि।

हिन्दी अनुवाद – श्रीकण्ठ बोला-“मित्र! तुम्हारे वचन सुनकर मेरे मन में अत्यधिक प्रसन्नता हुई है। अब मैं भी अपने कार्य स्वयं ही करना चाहता हूँ।” ठीक है, अब साढ़े बारह बजे हैं। अभी मैं घर चलता हूँ। 

पठितावबोधनम् –
प्रश्ना :
(क) श्रीकण्ठस्य मनसि महती का जाता? (एकपदेन उत्तरत) 
(ख) कः स्वकार्याणि स्वयमेव कर्तुम् इच्छति? (एकपदेन उत्तरत) 
(ग) श्रीकण्ठः कति वादने गृहं गच्छति? (पूर्णवाक्येन उत्तरत)
(घ) ‘इच्छामि’ इति क्रियापदस्य गद्यांशे कर्तृपदं किम् अस्ति?
(ङ) ‘प्रसन्नता’ इति पदस्य गद्यांशात् विशेषणपदं चित्वा लिखत। 
उत्तराणि :
(क) प्रसन्नता।
(ख) श्रीकण्ठः। 
(ग) श्रीकण्ठः सार्धद्वादशवादने गृहं गच्छति। 
(घ) अहम्।
(ङ) महती।

पाठ के कठिन-शब्दार्थ – 

  • समृद्धः = धनी। 
  • चत्वारिंशत् = चालीस। 
  • अष्टादश = अठारह। 
  • प्रकोष्ठेषु = कमरों में। 
  • पञ्चाशत् = पचास। 
  • गवाक्षाः = खिड़कियाँ। 
  • चतुश्चत्वारिंशत् = चवालीस। 
  • षट्त्रिंशत् = छत्तीस। 
  • कृषकदम्पती = किसान पति-पत्नी।
  • आतिथ्यम् = अतिथि-सत्कार। 
  • कर्मकरः = काम करने वाला। 
  • भवताम् = आपके। 
  • भृत्यः = नौकर सेवक। 
  • शक्नुवन्ति = सकते हैं।
  • सार्धद्वादशवादनम् = साढ़े बारह बजे। 
  • साम्प्रतम् = अभी। 
  • स्तम्भाः = खम्भे। 
  • अधीनः = निर्भर।

पाठ्यपुस्तक प्रश्न-उत्तर

प्रश्न: 1.
उच्चारणं कुरुत- (उच्चारण कीजिए-)

उत्तराणि:
छात्र ध्यानपूर्वक उच्चारण करें।

प्रश्न: 2.
अधोलिखितानां प्रश्नानामुत्तराणि लिखत-
(निम्नलिखित प्रश्नों के उत्तर लिखिए-.)

(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन् ?
उत्तराणि:
श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि सन्ति ।

(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?
उत्तराणि:
कृष्णमूर्तेः गृहे कोऽपि भृत्यः नास्ति।

(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन् ?
उत्तराणि:
श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तिः तस्य माता-पिता च अकुर्वन्।

(घ) सर्वदा कुत्र सुखम्?
उत्तराणि:
सर्वदा स्वावलम्बने एव सुखम्।।

(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत् ?
उत्तराणि:
श्रीकण्ठः प्रातः नववादने कृष्णमूर्तेः गृहम् अगच्छत्।

(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?
उत्तराणि:
कृष्णमूर्ते: अष्टौ कर्मकराः सन्ति।

प्रश्न: 3.
चित्राणि गणयित्वा तदने संख्यावाचकशब्दं लिखत। (पाठ्यपुस्तक में दिए हुए चित्रों को गिनकर उनके आगे संख्यावाचक शब्द लिखिए।)

उत्तराणि:
1. अष्टादश
2. पञ्चदश
3. चतुर्विंशतिः
4. एकविंशतिः
5. षट्त्रिंशत्,
6. त्रयस्त्रिंशत्।

प्रश्न: 4.
मञ्जूषातः अङ्कानां कृते पदानि चिनुत- (मञ्जूषा में से अंकों के लिए संस्कृत शब्द चुनिए-)

चत्वारिंशत्, सप्तविंशतिः, एकत्रिंशत्, पञ्चाशत् , अष्टाविंशतिः, त्रिंशत् , चतुर्विंशतिः ।
28. ……………..
24. ……………..
30. ……………..
40 ……………..
27 …………..
50 …………..
31 ……………
उत्तराणि:
28 अष्टाविंशतिः
24 चतुर्विंशतिः
30 त्रिंशत्
40 चत्वारिंशत्
27 सप्तविंशतिः
50 पञ्चाशत्
31 एकत्रिंशत्

प्रश्नः 5.
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत- (चित्र को देखकर और मञ्जूषा से शब्दों का प्रयोग करके वाक्य बनाइए- )


कृषकाः, कृषकौ, एते, धान्यम्, एषः, कृषकः, एतौ, क्षेत्रम्, कर्षति, कुरुतः, खननकार्यम्, रोपयन्ति |
1. ………………………………………
2. ………………………………………
3. ………………………………………
उत्तराणि:
1. एषः कृषक: क्षेत्रम् कर्षति।
2. एतौ कृषकौ खननकार्यम् कुरुतः ।
3. एते कृषकाः धान्यम् रोपयन्ति।

प्रश्नः 6.
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत- (निम्नलिखित समयवाचक अंकों को शब्दों में लिकिए

उत्तराणि:

प्रश्न: 7.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से शब्दों को चुनकर रिक्त-स्थानों की पूर्ति कीजिए।)

षड्, त्रिंशत्, एकत्रिंशत्, द्वौ, द्वादश, अष्टाविंशतिः |

(क) …………… ऋतवः भवन्ति।
उत्तराणि:
षड्,

(ख) मासाः … …. भवन्ति ।
उत्तराणि:
द्वादश,

(ग) एकस्मिन् मासे………………. अथवा………………. दिवसाः भवन्ति।
उत्तराणि:
त्रिंशत्, एकत्रिंशत्,

(घ) फरवरी मासे सामान्यतः………दिनानि भवन्ति ।
उत्तराणि:
अष्टाविंशतिः,

(ङ) मम शरीरे…………हस्तौ स्तः।
उत्तराणि:
द्वौ।

अतिरिक्त महत्वपूर्ण प्रश्न और उत्तर

(1) गद्यांशं पठित्वा अधोदत्तान् प्रश्नान् उत्तरत- (गद्यांश को पढ़कर निम्नलिखित प्रश्नों के उत्तर दीजिए-

तदा कृष्णमूर्तिः अवदत्-“मित्र! ममापि अष्टौ कर्मकराः सन्ति। ते च द्वौ पादौ, द्वौ हस्तौ, द्वे नेत्रे, द्वे श्रोत्रे इति। एते प्रतिक्षणं मम सहायकाः। किन्तु तव भृत्याः सदैव सर्वत्र च उपस्थिताः भवितुं न शक्नुवन्ति। त्वं तु स्वकार्याय भृत्याधीनः । यदा यदा ते अनुपस्थिताः, तदा तदा त्वं कष्टम् अनुभवसि। स्वावलम्बने तु सर्वदा सुखमेव, न कदापि कष्टं भवति!”

I. एकपदेन उत्तरत

(i) कृष्णमूर्तेः कति कर्मकरा:?
उत्तराणि:
अष्ट/अष्टौ

(ii) कस्मिन् सदा सुखं भवति?
उत्तराणि:
स्वावलम्बने (स्व + अवलम्बने)

II. पूर्णवाक्येन उत्तरत

(i) कृष्णमूर्तेः के प्रतिक्षणं सहायकाः?
उत्तराणि:
द्वौ पादौ. द्वौ हस्तौ, द्वे नेत्रे द्वे श्रोत्रे च कृष्णमूर्तेः प्रतिक्षणं सहायकाः।

(ii) कृष्णमूर्तेः मित्रं श्रीकण्ठः कदा कष्टम् अनुभवति?
उत्तराणि:
यदा-यदा तस्य कर्मकराः अनुपस्थिताः तदा-तदा कृष्णमूर्तेः मित्रं श्रीकण्ठः कष्टम् अनुभवति।

III. भाषिककार्यम् –
यथानिर्देशम् उत्तरत –

(i) पर्यायं चित्वा लिखत
(क) सेवकाः – …………………….
(ख) दु:खम् – ……………………..
उत्तराणि:
(क) कर्मकराः
(ख) कष्टम्

(ii) स्वावलम्बने – अत्र का विभक्तिः ? ………………
(क) प्रथमा – द्विवचनम्
(ख) सप्तमी – एकवचनम्
(ग) सम्बोधन – एकवचनम्
उत्तराणि:
(ख) सप्तमी-एकवचनेम्

(iii) अनुभवसि – अत्र कः धातुः? ……………..
(क) भव्,
(ख) भू.
(ग) अनुभव
उत्तराणि:
(ख) भू (यहाँ अनु उपसर्ग है)

(iv) भवितुम् – अत्र कः धातुः कः च प्रत्ययः? ………….. ……………..
उत्तराणि:
भू धातुः, तुमुन् प्रत्ययः

(2) घटनाक्रमेण अधोदत्तानि वाक्यानि पुनः लिखत- (घटनाक्रम के अनुसार निम्नलिखित वाक्यों को पुनः लिखिए। )

(i) श्रीकण्ठः तेषाम् आतिथ्येन अतीव सन्तुष्टः अभवत्।
उत्तराणि:
एकदा श्रीकण्ठः मित्रस्य कृष्णमूर्तेः गृहम् अगच्छत्।

(ii) मम अपि अष्टौ सेवकाः सन्ति।
उत्तराणि:
तत्र कृष्णमूर्तिः माता पिता च यथाशक्ति तस्य अतिथि-सत्कारम् अकुर्वन्।

(iii) एकदा श्रीकण्ठः मित्रस्य कृष्णमूर्ते: गृहम् अगच्छत्।
उत्तराणि:
श्रीकण्ठः तेषाम् आतिथ्येन अतीव सन्तुष्टः अभवत्।

(iv) परम् तस्य इदं दुःखम् आसीत् यत् मित्रस्य गृहे एकः अपि भृत्यः न अस्ति।
उत्तराणि:
परम् तस्य इदं दुःखम् आसीत् यत् मित्रस्य गृहे एकः अपि भृत्यः न अस्ति।

(v) स्वावलम्बने न कदापि कष्टं, सदा सुखमेव भवति।
उत्तराणि:
मम अपि अष्टौ सेवकाः सन्ति।

(vi) तत्र कृष्णमूर्तिः माता पिता च तस्य यथाशक्ति अतिथि-सत्कारम् अकुर्वन्।
उत्तराणि:
स्वावलम्बने न कदापि कष्टं, सदा सुखमेव भवति।

(3) मञ्जूषातः उचितं पदं चित्वा अनुच्छेदे प्रत्येकं रिक्तस्थानं पूरयत- (मञ्जूषा से उचित पद को चुनकर अनुच्छेद में प्रत्येक रिक्त स्थान भरिए- )

माता-पिता च, सुखसाधनानि, पिता, सेवकाः, मित्रे, गृहम्, विशाले, स्तम्भाः

कृष्णमूर्तिः श्रीकण्ठश्च …. आस्ताम्। श्रीकण्ठस्य समृद्धः आसीत्। अतः तस्य भवने सर्वविधानि …………………. आसन् । तस्मिन् ………” भवने चत्वारिंशत् ……… आसन् । तत्र दश …निरन्तरं कार्यं कुर्वन्ति स्म। परं कृष्णमूर्तेः ….” निर्धनौ कृषकदम्पती। तस्य …” आडम्बरविहीनं साधारणं च आसीत्।
उत्तरम् –
मित्रे, पिता, सुखसाधनानि, विशाले, स्तम्भाः, सेवकाः, माता-पिता च, गृहम्।

(1) प्रदत्तविकल्पेभ्यः उचितं संख्यावाचि पदं चित्वा रिक्तस्थानानि पूरयत। (प्रदत्त विकल्पों से उचित संख्यावाची पद चुनकर रिक्त स्थानों की पूर्ति कीजिए। )

(क) (i) एकस्मिन् पक्षे .. दिनानि सन्ति। (पञ्चदशाः, पञ्चदश, पञ्चदशः)
उत्तराणि:
पञ्चदश

(ii) एकस्मिन् वर्षे ..मासाः। (द्वादशाः, द्वादशः, द्वादश)
उत्तराणि:
द्वादश

(iii) भारते. ऋतवः सन्ति। (षट, षड्, षटाः)
उत्तराणि:
षड्

(iv) विंशतिः द्वाविंशतिः च । (द्ववचत्वरिंशत्, द्वौचत्वारिंशत्, द्विचत्वारिंशत्)
उत्तराणि:
द्विचत्वारिंशत्

(v) त्रयोदश षोडश च ………… । (नवविंशत्, नवविंशतिः, नवविंशति)
उत्तराणि:
नवविंशतिः

(ख) अधोदत्तान् समयवाचकान् अङ्कान् प्रदत्तविकल्पेभ्यः उचितपदं चित्वा लिखत। (निम्नलिखित समयवाचक अंकों को दिए गए विकल्पों में से उचित पद चुनकर लिखिए। )

(i) 11:30 ……………………
(क) सार्धद्वादशवादनम्
(ख) अर्ध-एकादशवादनम्
(ग) सार्ध-एकादशवादनम्/साधैकादशवादनम्
उत्तराणि:
(ग) सार्ध-एकादशवादनम्/साधैकादशवादनम्

(ii) 04:00
(क) चत्वारि-वादनम्
(ख) चतुर्वादनम्
(ग) चर्तुवादनम्
उत्तराणि:
(ख) चतुर्वादनम्

(iii) 03:00
(क) त्रीवादनम्
(ख) त्रिवादनम्
(ग) त्रयवादनम्
उत्तराणि:
(ख) त्रिवादनम्

(iv) 07:30
(क) अर्धसप्तवादनम्
(ख) सार्ध-सप्तवादन
(ग) सार्ध-सप्तवादनम्
उत्तराणि:
(ग) सार्ध-सप्तवादनम्

(v) 01:30
(क) सार्ध-ऐकवादनम्
(ख) सार्ध-एकवादनम्/सार्धंकवादनम्
(ग) सार्ध-कवादनम्
उत्तराणि:
(ख) सार्ध-एकवादनम्/साधैंकवादनम्

RBSE Solution for Class 7 Sanskrit Chapter 3 स्वावलम्बनम्, Study Learner


Spread the love

Leave a Comment


error: Content is protected !!