Login
Login

RBSE Solution for Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति

Spread the love

RBSE Solution for Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति

RBSE Solution for Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति

कठिन शब्दार्थ, हिन्दी अनुवाद एवं व्याख्या

पाठ-परिचय – प्रस्तुत पाठ की कथा पं. विष्णु शर्मा द्वारा लिखित सुप्रसिद्ध ग्रन्थ ‘पञ्चतन्त्र’ से ली गई है। इस कथा में बताया गया है कि अनुचित समय पर बोलने से किस प्रकार सब कुछ नष्ट हो जाता है। कभी-कभी मौन रहकर भी कार्य सफल हो सकता है। अतः हमें उचित-अनुचित समय को देखकर ही बोलना चाहिए तथा मित्रों की बात भी माननी चाहिए।

1. अस्ति मगधदेशे …………………………………….. प्रतिवसति स्म। 

हिन्दी अनुवाद – मगध प्रदेश में फुल्लोत्पल नामक तालाब था। वहाँ संकट और विकंट नामक दो हंस रहते थे। कम्बुग्रीव नामक उन दोनों का मित्र एक कछुआ भी वहीं रहता था। पठितावबोधनम् 

निर्देशः – उपर्युक्तं गद्यांशं पठित्वा एतदाधारितप्रश्नानाम् उत्तराणि यथानिर्देशं लिखतप्रश्ना:
(क) सरोवरः कस्मिन् देशे आसीत्? (एकपदेन उत्तरत) 
(ख) कूर्मस्य किम् नाम आसीत्? (एकपदेन उत्तरत) 
(ग) हंसौ कुत्र निवसतः स्म? तयोः मित्र कः आसीत? (पर्णवाक्येन उत्तरत) 
(घ) ‘तत्र संकटविकट हंसौ निवसतः’ इत्यत्र अव्ययपदं किम्?
(ङ) ‘निवसतः’ इति क्रियापदस्य गद्यांशे कर्तृपदं किं प्रयुक्तम्? 
उत्तराणि : 
(क) मगधदेशे।
(ख) कम्बुग्रीवः। 
(ग) हंसौ सरोवरे निवसतः स्म। तयोः मित्रम् एकः कूर्मः आसीत्। 
(घ) तत्र।
(ङ) हंसौ।

2. अथ एकदा धीवराः …………………………………………………….. अन्यत्र गन्तुम् इच्छामि।” 

हिन्दी अनुवाद – एक बार मछुआरे वहाँ पर आये। वे बोले-“हम कल मछली, कछुआ आदि को मारेंगे।” यह सुनकर कछुआ बोला-“हे मित्रो! क्या तुम दोनों ने मछुआरों की बातचीत सुनी? अब मैं क्या करूं?” दोनों हंस बोले “सुबह जो उचित हो वह करना चाहिए।” कछुआ बोला-“ऐसा नहीं है। इसलिए जिस प्रकार से मैं अन्य तालाब में पहुँच जाऊँ वैसा कीजिए।” दोनों हंस बोले-“हम दोनों क्या करें?” कछुआ बोला-“मैं तुम दोनों के साथ आकाश मार्ग से दूसरी जगह जाना चाहता हूँ।” 

पठितावबोधनम्प्रश्ना:
(क) कूर्मः काभ्यां सह अन्यत्र गन्तुम् इच्छति? (एकपदेन उत्तरत) 
(ख) एकदा तत्र के आगच्छन्? (एकपदेन उत्तरत) 
(ग) धीवराः कान् मारयिष्यन्ति? (पूर्णवाक्येन उत्तरत) 
(घ) ‘करवाव’ इति क्रियापदस्य कर्त्तापदं गद्यांशे किमस्ति?
(ङ) ‘ते अकथयन्’-इत्यत्र ‘ते’ सर्वनामपदं केभ्यः प्रयुक्तम्? 
उत्तराणि : 
(क) हंसाभ्याम्।
(ख) धीवराः। 
(ग) धीवराः मत्स्यकूर्मादीन् मारयिष्यन्ति। 
(घ) आवाम्।
(ङ) धीवरेभ्यः।

3. हंसौ अवदताम-“अत्र कः उपायः?”…………………………………… तथा युवां कुरुतम्। 

हिन्दी अनुवाद – दोनों हंस बोले-“यहाँ क्या उपाय है?” कछुआ बोला-“तुम दोनों लकड़ी का एक डण्डा चोंच से पकड़ो (धारण करो)। मैं लकड़ी के डण्डे के बीच में लटककर तुम दोनों के पंखों के बल से सरलता से चला जाऊँगा।” दोनों हंस कहने लगे-“यह उपाय सम्भव है। किन्तु इसमें एक हानि भी है। हम दोनों के द्वारा ले जाते हुए तुम्हें देखकर लोग कुछ बोलेंगे ही। यदि तुम उत्तर दोगे तो तुम्हारी मृत्यु निश्चित है।”

“इसलिए तुम यहीं पर रहो।” यह सुनकर क्रुद्ध हुआ कछुआ बोला-“क्या मैं मूर्ख हूँ? उत्तर नहीं दूंगा। कुछ भी नहीं बोलूँगा। इसलिए जैसा मैं कहता हूँ वैसा ही तुम दोनों करो।” 

पठितावबोधनम्प्रश्ना:
(क) “किमहं मूर्खः” इति कः अवदत्? (एकपदेन उत्तरत) 
(ख) कच्छपः कयो: पक्षबलेन सुखेन गमिष्यति? (एकपदेन उत्तरत) 
(ग) कच्छपः किं न दास्यति? (पूर्णवाक्येन उत्तरत)
(घ) ‘उपायः’ इति पदस्य गद्यांशे विलोमशब्दः कः?
(ङ) ‘अवलोक्य’ इति पदे कः प्रत्ययः? 
उत्तराणि : 
(क) कूर्मः।
(ख) हंसयौः। 
(ग) कच्छप: उत्तरं न दास्यति। 
(घ) अपायः।
(ङ) ल्यप्।

4. एवं काष्ठदण्डे लम्बमानं …………………………………………………….”गृहं नीत्वा भक्षयिष्यामि” इति। 

हिन्दी अनुवाद – इस प्रकार लकड़ी के डण्डे पर लटकते हुए कछुए को ग्वालों ने देखा। उसके पीछे दौड़े और बोले-“अरे! महान् आश्चर्य है। दो हंसों के साथ कछुआ भी उड़ रहा है।” कोई कहने लगा-“यदि यह कछुआ किसी भी प्रकार से गिर जाता है तो यहीं पर पकाकर खाऊँगा।” दूसरा बोला-“तालाब के किनारे जलाकर खाऊँगा।” अन्य ने कहा-“घर ले जाकर खाऊँगा।” 

पठितावबोधनम्प्रश्ना:
(क) काभ्यां सह कूर्मोऽपि उड्डीयते? (एकपदेन उत्तरत)
(ख) ‘हंहो! महदाश्चर्यम्’ इति के अवदन्? (एकपदेन उत्तरत) 
(ग) कीदृशं कूर्म गोपालका: अपश्यन्? (पूर्णवाक्येन उत्तरत)
(घ) ‘अधावन्’ इति क्रियापदस्य गद्यांशात् कर्तापदं चित्वा लिखत।
(ङ) ‘यद्ययम्’ इति पदस्य सन्धिविच्छेदं कुरुत। 
उत्तराणि : 
(क) हंसाभ्याम्।
(ख) गोपालकाः। 
(ग) काष्ठदण्डे लम्बमानं कूर्म गोपालकाः अपश्यन्। 
(घ) गोपालकाः।
(ङ) यदि + अयम्।

5. तेषां तद् वचनं श्रुत्वा …………………………………………. स: मारितः। अत एवोक्तम्
सुहृदां हितकामानां ………………………………………. काष्ठा भ्रष्टो विनश्यति। 

अन्वयः – यः सुहृदां हितकामानां वाक्यं न अभिनन्दति, सः दुर्बद्धिः काष्ठाद् भ्रष्टः कूर्मः इव विनश्यति।

हिन्दी-अनुवाद – उन (ग्वालों) के उस वचन को सुनकर कछुआ क्रोधित हो गया। मित्रों को दिए गए वचन को भूलकर, वह बोला-‘तुम सब राख खाओ।’ उसी क्षण कछुआ डण्डे से भूमि पर गिर गया और ग्वालों के द्वारा मार दिया गया। इसीलिए कहा गया है जो कल्याण की इच्छा रखने वाले मित्रों के कथन/वचन को प्रसन्नतापूर्वक स्वीकार नहीं करता है, वह दुष्ट बुद्धि वाला डण्डे से गिरे हुए कछुए के समान विनाश को प्राप्त होता है।

श्लोक का भावार्थ – भाव यह है कि कल्याण चाहने वाले अर्थात् हितैषी मित्र की बात न मानने वाला विनाश को प्राप्त होता है, जैसे कि अपने हितैषी मित्रों हंसों की बात न मानने वाले मूर्ख कछुए की मृत्यु हो गई। अतः सदैव हितैषी मित्रों की बात को प्रसन्नतापूर्वक स्वीकार करना चाहिए। 

पठितावबोधनम्प्रश्ना:
(क) कः क्रुद्धः जातः? (एकपदेन उत्तरत) 
(ख) कूर्मः कस्मात् भूमौ पतित:? (एकपदेन उत्तरत) 
(ग) कूर्मः कै: मारित:? (पूर्णवाक्येन उत्तरत)
(घ) ‘स: मारित:’-इत्यत्र ‘सः’ इति सर्वनामस्थाने संज्ञापदं किम?
(ङ) ‘भूमौ’ इति पदे का विभक्तिः ? 
उत्तराणि : 
(क) कूर्मः।
(ख) दण्डात्। 
(ग) कूर्मः गोपालकैः मारितः। 
(घ) कूर्मः।
(ङ) सप्तमी। 

पाठ के कठिन-शब्दार्थ –

  • सरः = तालाब। 
  • कूर्मः/कच्छपः = कछुआ। 
  • प्रतिवसति स्म = रहता था। 
  • धीवराः = मछुआरे। 
  • मत्स्यकूर्मादीन् = मछली, कछुआ आदि को। 
  • मारयिष्यामः = मारेंगे। 
  • मैवम् (मा+एवम्) = ऐसा नहीं।
  • ह्रदम् = तालाब को। 
  • धारयताम् = धारण करें।
  • पक्षबलेन = पंखों के बल से। 
  • अपायः = हानि। 
  • नीयमानम् = ले जाते हुए। 
  • अवलोक्य = देखकर। 
  • लम्बमानम् = लटकते हुए (को)। 
  • उड्डीयते = उड़ रहा है। 
  • विस्मृत्य = भूलकर। 
  • भस्म = राख। 
  • सहदाम् = मित्रों का/के/की। 
  • हितकामानाम् = कल्याण की इच्छा रखने वाले का/के/की। 
  • अभिनन्दति = प्रसन्नतापूर्वक स्वीकार करता/करती है।
  • दुर्बुद्धिः = दुष्ट बुद्धि वाला।

पाठ्यपुस्तक प्रश्न-उत्तर

प्रश्न: 1.
उच्चारणं कुरुत। (उच्चारण कीजिए। )

फुल्लोत्पलम् – हृदम्
कम्बुग्रीवः – उड्डीयते
उक्तवान् – पक्त्वा
भवद्भ्याम् – भक्षयिष्यामि
अवलम्ब्य – सुहृदाम्
आवाभ्याम् – भ्रष्टः
उत्तराणि:
छात्र ध्यानपूर्वक उच्चारण करें।

प्रश्न: 2.
एकपदेन उत्तरत- (एक शब्द में उत्तर दीजिए- Answer in one word.)

(क) कूर्मस्य किं नाम आसीत् ?
उत्तराणि:
कम्बुग्रीवः

(ख) सरस्तीरे के आगच्छन्?
उत्तराणि:
धीवराः

(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
उत्तराणि:
आकाशमार्गेण

(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन् ?
उत्तराणि:
पौराः।

प्रश्न: 3.
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत- (निम्नलिखित वाक्यों को किसने किसको कहा है, लिखिए-)



उत्तराणि:

प्रश्न: 4.
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत- (मञ्जूषा से क्रियावाचक शब्दों को चुनकर वाक्यों की )

अभिनन्दति, भक्षयिष्यामः, इच्छामि, वदिष्यामि, उड्डीयते, प्रतिवसति स्म

(क) हंसाभ्यां सह कूर्मोऽपि ……..
उत्तराणि:
हंसाभ्यां सह कूर्मोऽपि उड्डीयते।

(ख) अहं किञ्चिदपि न …….
उत्तराणि:
अहं किञ्चिदपि न वदिष्यामि।

(ग) यः हितकामानां सुहृदां वाक्यं न …..
उत्तराणि:
यः हितकामानां सुहृदां वाक्यं न अभिनन्दति ।

(घ) एकः कूर्मः अपि तत्रैव …………
उत्तराणि:
एक: कूर्मः अपि तत्रैव प्रतिवसति स्म।

(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् …………….
उत्तराणि:
अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि ।

(च) वयं गृहं नीत्वा कूर्मं ………..
उत्तराणि:
वयं गृहं नीत्वा कूर्मं भक्षयिष्यामः।

प्रश्नः 5.
पूर्णवाक्येन उत्तरत- (एक वाक्य में उत्तर दीजिए-)

(क) कच्छपः कुत्र गन्तुम् इच्छति?
उत्तराणि:
कच्छपः आकाशमार्गेण अन्यत्र गन्तुम् इच्छति।

(ख) कच्छपः कम् उपायं वदति ?
उत्तराणि:
कच्छपः उपायं वदति-“युवां काष्ठदण्डम् चञ्च्वा धारयतम्, अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।”

(ग) लम्बमानं कूर्मं दृष्ट्वा पौराः किम् अवदन् ?
उत्तराणि:
लम्बमानं कूर्मं दृष्ट्वा पौराः अवदन्- “हंहो! महदाश्चर्यं हंसाभ्याम् सह कूर्मोऽपि उड्डीयते।”

(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत् ?
उत्तराणि:
कूर्मः मित्रयोः वचनं विस्मृत्य अवदत्-“यूयं भस्मं खादत।”

प्रश्नः 6.
घटनाक्रमानुसारं वाक्यानि लिखत- (घटनाक्रम के अनुसार वाक्यों को पुनः लिखिए-)

(क) कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत् ।
उत्तराणि:
कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।

(ख) पौरा: अकथयन्–वयं पतितं कूर्मं खादिष्यामः ।
उत्तराणि:
केचित् धीवराः सरस्तीरे आगच्छन्।

(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
उत्तराणि:
‘वयं श्वः मत्स्यकूर्मादीन् मारिष्यामः’ इति धीवराः अकथयन् ।

(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
उत्तराणि:
कूर्मः अन्यत्र गन्तुम् इच्छति स्म।

(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
उत्तराणि:
कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत् ।

(च) लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।
उत्तराणि:
लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।

(छ) कूर्मः आकाशात् पतितः पौरैः मारितश्च ।
उत्तराणि:
पौराः अकथयन्–वयं पतितं कूर्म खादिष्यामः ।

(ज) ‘वयं श्वः मत्स्यकूर्मादीन् मारिष्यामः’ इति धीवराः अकथयन्।
उत्तराणि:
कूर्मः आकाशात् पतितः पौरैः मारितश्च ।

प्रश्न: 7.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से शब्दों को चुनकर रिक्त स्थानों की पूर्ति कीजिए-)

जलाशयम्, अचिन्तयत्, वृद्धः, दुःखिताः, कोटरे, वृक्षस्य, सर्पः, आदाय, समीपे ।

एकस्य वृक्षस्य शाखासु अनेके काका: वसन्ति स्म । तस्य वृक्षस्य 1. ……….. एकः सर्पः अपि अवसत् । काकानाम् अनुपस्थितौ 2. ………… काकानां शिशून् खादति स्म। काका: 3. ………… आसन्। तेषु एक: 4. …………. काकः उपायम् 5. …………. । वृक्षस्य 6. ………… जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं 7. ………….. आगच्छति । शिलायां स्थितं तस्याः आभरणम् 8. …………. एक: काकः वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य 9. ………….. समीपम् अगच्छन् । तत्र ते तं सर्प च अमारयन् । अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।
उत्तराणि:
1. कोटरे
2. सर्पः
3. दुःखिताः
4. वृद्धः
5. अचिन्तयत्
6. समीपे
7. जलाशयम्
8. आदाय
9. वृक्षस्य।

अतिरिक्त महत्वपूर्ण प्रश्न और उत्तर

(1) गद्यांशं पठित्वा अधोदत्तान् प्रश्नान् उत्तरत- (गद्यांश पढ़कर निम्नलिखित प्रश्नों के उत्तर दीजिए- )

अथ एकदा धीवराः तत्र आगच्छन्। ते अकथयन्- “वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः।” एतत् श्रुत्वा कूर्मः अवदत्-“मित्रे! किं युवाभ्याम् धीवराणां वार्ता श्रुता? अधुना किम् अहं करोमि?” हंसौ अवदताम्-“प्रातः यद् उचितं तत्कर्त्तव्यम्।” कूर्मः अवदत्-“मैवम्। तद् यथाऽहम् अन्यं ह्रदं गच्छामि तथा कुरुतम्।” हंसौ अवदताम्-“आवां किं करवाव?” कूर्मः
अवदत्-“अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।”

I. एकपदेन उत्तरत

(i) तत्र के आगच्छन्?
उत्तराणि:
धीवराः

(ii) कूर्मः केन मार्गेण गन्तुम् इच्छति स्म?
उत्तराणि:
आकाशमार्गेण

II. पूर्णवाक्येन उत्तरत

(i) धीवराः किम् अकथयन्?
उत्तराणि:
धीवराः अकथयन्–’वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः।’

(ii) कूर्मः हंसौ किम् अवदत्?
उत्तराणि:
कूर्मः हंसौ अवदत्-‘यथा अहम् अन्यं ह्रदं गच्छामि तथा कुरुतम्।’ अथवा-‘अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि’

III. भाषिककार्यम्
यथानिर्देशम् रिक्तस्थानानि पूरयत –

(i) ………………. अवदताम् ………………..
उत्तराणि:
अवदत्, अवदन्

(ii) गन्तुम् = ……………….. धातुः ………………..प्रत्ययः
उत्तराणि:
गम्, तुमुन्

(iii) पर्यायम् लिखत- कच्छपः = ………………..
उत्तराणि:
कूर्मः

(iv) ‘अहं युवाभ्याम् सह अन्यत्र गन्तुम् इच्छामि’-अत्र वाक्ये द्वे अव्ययपदे के?

(i)………………..
(ii) ………………..
उत्तराणि:
(i) सह
(ii) अन्यत्र

(2) मञ्जूषायाः उचितं क्रियापदं चित्वा कथायां रिक्तस्थानानि पूरयत- (मञ्जूषा से उचित क्रियापद चुनकर कथा में रिक्तस्थान भरिए- ) विस्मरति मारयिष्यामः, वदिष्यन्ति, गमिष्यामि, निवसतः, वसति, इच्छति, वदिष्यामि, भवति, पतति

एकस्मिन् सरोवरे द्वौ हंसौ . । तयोः मित्रम् एकः कूर्मः अपि तत्र । एकदा धीवराः तत्र आगच्छन् अकथयन् च-‘वयं श्वः मत्स्यकूर्मादीन् । एतत् श्रुत्वा कूर्मः भयभीतः ” । सः अन्यं हृदं गन्तुम् .. । सः हंसौ उपायं वदति–’युवां चञ्च्वा काष्ठदण्डं धारयतम् अहं दण्डमध्ये अवलम्ब्य युवाभ्याम् सह आकाशमार्गेण ।’ हंसौ वदतः-‘जनाः त्वाम् आकाशे दृष्ट्वा विस्मिताः भविष्यन्ति किञ्चित् एव यदि त्वम् उत्तरं दास्यसि तर्हि भूमौ पतिष्यसि मरिष्यसि च।’ कूर्मः प्रतिज्ञां करोति–’अहं किञ्चिद् अपि न ………. ।’ परं सः हंसाभ्याम् दत्तं वचनं ……दण्डात् …” मृत्यु च गच्छति।
उत्तराणि:
निवसतः, वसति, मारिष्यामः भवति, इच्छति, गमिष्यामि, वदिष्यन्ति, वदिष्यामि, विस्मरति, पतति।

(3) कः कम् प्रति कथयति। (कौन किसे कहता है- )


उत्तराणि:
(i) कूर्मः, हंसौ
(ii) हंसौ, कूर्मम्
(iii) कूर्मः, हंसौ
(iv) कूर्मः, पौरान्।

(1) उचितविकल्पं चित्वा एकपदेन उत्तरत- (उचित विकल्प चुनकर एकपद में उत्तर दीजिए –)

(i) केषां वचनं श्रुत्वा कूर्मः क्रुद्धः अभवत्? (हंसानाम्, धीवराणां, पौराणाम्)
उत्तराणि:
पौराणाम्

(ii) कूर्मः कम् अवलम्ब्य आकाशमार्गेण गच्छति? (ह्रदम्, काष्ठदण्डम्, उपायम्)
उत्तराणि:
काष्ठदण्डम्

(iii) के पतितं कूर्मं मारयन्ति? (धीवराः, हंसाः, पौराः)
उत्तराणि:
पौराः

(iv) कूर्मः हंसौ किम् वदति? (उत्तरम्, उपायम्, अपायम्)
उत्तराणि:
उपायम्

(v) कूर्मः कीदृशः आसीत्? (सुबुद्धि, चतुरः, दुर्बुद्धिः)
उत्तराणि:
दुर्बुद्धिः।

(2) (क) उचितेन विकल्पेन प्रत्येक प्रश्नम् उत्तरत रिक्तस्थानानि च पूरयत- (उचित विकल्प से चुनकर उत्तर दीजिए और रिक्त स्थानों की पूर्ति कीजिए- )

‘मित्राभ्याम् दत्तं वचनं विस्मृत्य सः अवदत्’-अस्मिन् वाक्ये

(i) ‘मित्राभ्याम्’ इति पदे का विभक्तिः? ” ……………… (तृतीया, चतुर्थी, पञ्चमी)
उत्तराणि:
चतुर्थी [ दत्तम्’ (दा धातु) योगे]

(ii) ‘अवदत्’ इति क्रियापदस्य कः कर्ता? – (मित्राभ्याम्, वचनम्, सः)
उत्तराणि:
सः

(iii) ‘विस्मृत्य’ इति पदे कः प्रत्ययः? (क्त्वा, तुमुन्, ल्यप्)
उत्तराणि:
ल्यप्

(iv) ‘अवदत्’ -अत्र कः लकार:? (लट्, लृङ् लृट्)
उत्तराणि:
लृङ्

(ख)
(i) कथमपि = …………… + ………………. (कथ + मपि, कथम् + अपि, कथम + अपि)
उत्तराणि:
कथम् + अपि

(ii) तत्रैव = …………… + ………………. (तत्र् + ऐव, तत्र + ऐव, तत्र + एव)
उत्तराणि:
तत्र + एव

(iii) पक्त्वा = …………… + ……………….(पच् + क्त्वा, पक् + क्त्वा, प + क्त्वा)
उत्तराणि:
पच् + क्त्वा

(iv) नाभिनेन्दति = …………… + ………………. (ना + अभिनन्दति, नाभि + नन्दति, न + अभिनन्दति)
उत्तराणि:
न + अभिनन्दति।

RBSE Solution for Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति, Study Learner


Spread the love

Leave a Comment


error: Content is protected !!