Login
Login

RBSE Solution for Class 9 Sanskrit Chapter 4 कल्पतरुः

Spread the love

RBSE Solution for Class 9 Sanskrit Chapter 4 कल्पतरुः

सप्रसङ्ग हिन्दी-अनुवाद एवं संस्कृत-व्याख्या

(1)

अस्ति हिमवान् नाम सर्वरत्नभूमिर्नगेन्द्रः। तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्। तत्र जीमूतकेतुरिति श्रीमान् विद्याधरपतिः वसति स्म। तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः। स राजा जीमतकेतः तं कल्पतरुम आराध्य तत्प्रसादात च बोधिसत्वांशसम्भवं जीमतवाहनं नाम पत्रं प्राप महान् दानवीरः सर्वभूतानुकम्पी च अभवत्। तस्य गुणैः प्रसन्नः स्वसचिवैश्च प्रेरितः राजा कालेन सम्प्राप्तयौवनं तं यौवराज्येऽभिषिक्तवान्। यौवराज्ये स्थितः स जीमूतवाहनः कदाचित् हितैषिभिः पितृमन्त्रिभिः उक्तः-“युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पूज्यः। अस्मिन् अनुकूले स्थिते शक्रोऽपि नास्मान् बाधितुं शक्नुयात्” इति।

कठिन-शब्दार्थ- हिमवान् = हिमालय। सर्वरत्नभूमिः = सभी रत्नों का स्थान। नगेन्द्रः = पर्वतराज । सानोरुपरि = शिखर पर। विभाति = सुशोभित है। गृहोद्याने = घर के बगीचे में। आराध्य = आराधना करके। कुलक्रमागतः = कुल परम्परा से प्राप्त हुआ। प्रसादात् = कृपा से। सर्वभूतानुकम्पी = सभी प्राणियों पर अनुकम्पा करने वाला। सचिवैः = मन्त्रियों के द्वारा । यौवराज्ये = युवराज के पद पर । सर्वकामदः = सभी कामनाओं को पूर्ण करने वाला। शक : = इन्द्र। बाधितुम् = बाधा पहुंचाने में।

प्रसङ्ग- प्रस्तुत गद्यांश हमारी संस्कृत की पाठ्यपुस्तक ‘शेमुषी’ (प्रथमो भागः) के ‘कल्पतरुः’ शीर्षक पाठ से उद्धत है। मूलतः यह पाठ संस्कृत के सुप्रसिद्ध कथा-संग्रह ‘वेतालपञ्चविंशति’ से संकलित किया गया है। इस अंश में कञ्चनपुर के राजा जीमूतकेतु के जीमूतवाहन नामक पुत्र उत्पन्न होने का तथा उसे युवराज बनाये जाने का वर्णन हुआ है।

हिन्दी-अनुवाद- सब प्रकार के रत्नों का स्थान हिमालय नामक पर्वतराज है। उसके शिखर पर एक कञ्चनपुर नामक नगर सुशोभित था। वहाँ कोई जीमूतकेतु नामक शोभासम्पन्न विद्वानों का स्वामी रहता था। उसके गृह-उद्यान (बाग) में वंश-परम्परा से रक्षित एक कल्पवृक्ष था। उस राजा जीमूतकेतु ने उस कल्पतरु की आराधना करके उसकी कृपा से बोधिसत्व के अंश से उत्पन्न जीमूतवाहन नामक पुत्र को प्राप्त किया। वह महान् दानवीर और सब प्राणियों के प्रति दयालु था। उसके गुणों से प्रसन्न होकर और मन्त्रियों द्वारा प्रेरित होकर उस राजा ने कुछ समय बाद जवान हुए उस जीमूतवाहन का युवराज के पद पर अभिषेक कर दिया। युवराज रहते उस जीमूतवाहन को एक बार उसका भला चाहने वाले और पिता समान मन्त्रियों ने कहा-“युवराज! तुम्हारे बाग में यह जो सब कामनाओं को पूर्ण करने वाला कल्पवृक्ष स्थित है, वह हमेशा आपके द्वारा पूजनीय है। इसके अनुकूल (कृपारत) रहते इन्द्र भी हमें बाधा नहीं पहुंचा सकते।”

सप्रसङ्गसंस्कृत-व्याख्या

प्रसङ्ग:-प्रस्तुतगद्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमो भागः) इत्यस्य ‘कल्पतरुः’ इति शीर्षकपाठाद् उद्धृतः। मूलतः पाठोऽयं ‘वेतालपञ्चविंशतिः’ इति सुप्रसिद्धसंस्कृतकथासंग्रहात् संकलितः। अस्मिन् अंशे जीमूतवाहनस्य परिचयं तस्य गुणानाञ्च वर्णनं वर्तते।।

संस्कृत-व्याख्या-सकलरत्नानां स्थलं पर्वतराजः हिमालयः नाम वर्तते । तस्य हिमालयस्य शिखरस्य उपरि कञ्चनपुराभिधानं नगरं शोभते । तत्र विद्याधराणां राजा श्रीमान् जीमूतकेतुः नाम अवसत्। तस्य जीमूतकेतोः गृहस्य आरामे वंशपरम्परया सम्प्राप्तः कल्पवृक्षः स्थितः आसीत्। सः नृपः जीमूतकेतुः तस्य कल्पवृक्षस्य आराधनां (पूजा) कृत्वा तस्य कृपाफलात् च बोधिसत्वानाम् अंशोत्पन्नं जीमूतवाहनं नाम्ना सुतं प्राप्तवान्। सः च जीमूतवाहनः अत्यधिकं दानवीरः, सकल प्राणिनां हितैषी चासीत्। तस्य जीमूतवाहनस्य गुणैः प्रसन्नो भूत्वा स्वस्य मन्त्रिभिः प्रेरणया च नृपः समयेन प्राप्तयुवावस्थायाः तस्य जीमूतवाहनस्य युवराजपदे अभिषेकं कृतवान्। युवराजपदे आसीनः सः जीमूतवाहनः कदाचित् तस्य हितचिन्तकाः पितृसचिवैः कथित:-“युवराज! यः अयं सर्वकामनादायकः कल्पवृक्षः भवतः आरामे स्थितः, सः भवता सर्वदा पूजनीयः वर्तते। अस्मिन् कल्पवृक्षे अनुकूले सति देवराजेन्द्रोऽपि अस्मान् बाधायुक्तं कर्तुं न समर्थः स्यात्।”

व्याकरणात्मक टिप्पणी

(i) नगेन्द्रः-नग+इन्द्रः (गुण सन्धि), नगानाम् इन्द्रः इति (तत्पु. समास)।

(ii) सानोरुपरि-सानो: उपरि (विसर्ग-रुत्व सन्धि)।

(iii) विभाति-वि+भा धातु, लट् लकार, प्रथम पुरुष, एकवचन।

(iv) गृहोद्याने-गृह उद्याने (गुण सन्धि)।

(v) आराध्य-आ+राध्+ल्यप् ।

(vi) अभिषिक्तवान्-अभि+षिच्+क्तवतु।

(vii) अस्मान्-अस्मद् शब्द, द्वितीया विभक्ति, बहुवचन।

(viii) बाधितुम्-बाध्+तुमुन्।

(2)

एतत् आकर्ण्य जीमूतवाहनः अन्तरचिन्तयत्-“अहो बत! ईदृशममरपादपं प्राप्यापि पूर्वैः पुरुषैरस्माकं तादृशं फलं किमपि नासादितं किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थोऽर्थितः। तदहमस्मात् मनोरथमभीष्टं साधयामि” इति। एवमालोच्य स पितुरन्तिकमागच्छत्। आगत्य च सुखमासीनं पितरमेकान्ते न्यवेदयत्-“तात! त्वं तु जानासि एव यदस्मिन् संसारसागरे आशरीरमिदं सर्वं धनं वीचिवच्चञ्चलम्। एकः परोपकार एवास्मिन् संसारेऽनश्वरः यो युगान्तपर्यन्तं यशः प्रसूते । तदस्माभिरीदृशः कल्पतरुः किमर्थं रक्ष्यते? यैश्च पूर्वैरयं ‘मम मम’ इति आग्रहेण रक्षितः, ते इदानी कुत्र गताः? तेषां कस्यायम्? अस्य वा के

ते? तस्मात् परोपकारैकफलसिद्धये त्वदाज्ञया इमं कल्पपादपम् आराधयामि।

कठिन-शब्दार्थ- आकयं = सुनकर (निशम्य)। अन्तरचिन्तयत् = मन में सोचा (मनसि विचारयत्) । बत = खेद है। अमरपादपम् = अमर वृक्ष को। प्राप्यापि = प्राप्त करके भी। पूर्वैः पुरुषैः = पूर्वजों के द्वारा । नासादितम् = प्राप्त नहीं किया। कृपणैः = लोभी जनों द्वारा। अर्थः = धन। अर्थितः = माँगा (याचितः)। आलोच्य = विचार करके। अन्तिकम् = समीप । आसीनम् = बैठे हुए। न्यवेदयत् = निवेदन किया। वीचिवत् = जल की तरंगों के समान (तरङ्गवत्) । अनश्वरः = नष्ट न होने वाला। प्रसूते = उत्पन्न करता है। किमर्थम् = किसलिए । रक्ष्यते = रक्षित है। कल्पपादपम् = कल्पवृक्ष की।

प्रसङ्ग- प्रस्तुत गद्यांश हमारी संस्कृत की पाठ्यपुस्तक ‘शेमुषी’ (प्रथमो भागः) के ‘कल्पतरुः’ शीर्षक पाठ से उद्धृत है। इस अंश में कुल परम्परा से प्राप्त कल्पवृक्ष के विषय में अपने पूर्वजों की स्थिति का वर्णन करते हुए जीमूतवाहन ने परोपकार के लिए उस कल्पवृक्ष की आराधना करने की इच्छा व्यक्त की है।

हिन्दी-अनुवाद- यह सुनकर जीमूतवाहन ने मन में सोचा-“अहो खेद है। ऐसे अमर पेड़ (कल्पतरु) को पाकर भी हमारे पूर्वजों ने इससे ऐसा कोई (महान्) फल प्राप्त नहीं किया अपितु कृपणतावश (लोभवश) केवल तुच्छ (स्वल्प) धन ही अपने लिए माँगा। तो मैं इससे अपनी अभीष्ट मनोकामना की सिद्धि करूँगा। इस प्रकार सोचकर वह पिता के समीप आया और आकर सुखपूर्वक बैठे पिताजी से एकान्त में निवेदन किया-“पिताजी! आप तो जानते ही हैं कि इस संसार-सागर में देह के साथ-साथ यह सम्पूर्ण धन-दौलत जल-तरंग की भाँति चञ्चल (अस्थिर) है। इस संसार में एकमात्र शाश्वत (अमरणशील) भाव परोपकार (परहित) ही है जो युगों-युगों पर्यन्त यश उत्पन्न करता है, तो हम ऐसे अमर कल्पतरु की किस उद्देश्य के लिए रक्षा कर रहे हैं? और जिन मेरे पूर्वजों ने इसकी “यह मेरा है, मेरा है, इस आग्रह के साथ रक्षा की थी, वे अब कहाँ गए?” और यह (कल्पवृक्ष) उनमें से किसका है? और कौन (वे) इसके हैं? इसलिए मैं आपकी आज्ञा से “परहित रूपी एकमात्र फल की सिद्धि के लिए” इस कल्पवृक्ष की आराधना करना चाहता हु

सप्रसङ्ग संस्कृत-व्याख्या

प्रसङ्गः- प्रस्तुतगद्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमो भागः) इत्यस्य ‘कल्पतरुः’ इति शीर्षकपाठाद् उद्धृतः। अस्मिन् अंशे जीमूतवाहनस्य परोपकारभावनायाः प्रेरणास्पदं वर्णनं वर्तते।

संस्कृत-व्याख्या- मन्त्रिणां वचनं श्रुत्वा जीमूतवाहनः स्वमनसि विचारं कृतवान् आश्चर्यम्! दुःखमस्ति यत् एतादृशम् देववृक्षं प्राप्तं कृत्वाऽपि अस्माकं पूर्वजैः तादृशं सुपरिणामं किमपि न प्राप्तम्, परं केवलं कैश्चन एव कृपणैः (मितव्यैः) कश्चित् धनं याचितम् । तस्मात् कारणाद् अहम् अस्मात् कल्पवृक्षात् स्वस्य मनोरथान् यथेच्छया सफलान् करोमि । इत्थं विचार्य सः जीमूतवाहनः जनकस्य समीपम् आगत्य सुखेन उपविष्टं जनकम् एकान्ते निवेदनं कृतवान्-“हे जनक:! भवान् तु अवगच्छति एव यत् अस्मिन् भवसागरे शरीर-पर्यन्तम् एतत् वित्तं तरङ्गवत् चलायमानं वर्तते। केवलं परोपकारः एव अस्मिन् जगति अविनाशी वर्तते, यः युगस्य अन्तकालपर्यन्तं यशः उत्पादयति तस्मात् अस्माभिः एतादृशः कल्पवृक्षः केन कारणेन रक्षणीयः। यैश्च पूर्वजैः एषः ‘मदीय: मदीयः’ इति आग्रहपूर्वकं सुरक्षितः, ते पूर्वजा: अधुना कुत्र गतवन्तः? तेषां पूर्वजानां कस्य एषः कल्पवृक्ष:? अथवा अस्य कल्पवृक्षस्य के ते पूर्वजाः? तस्मात् कारणात् परोपकारस्य फलप्राप्त्यर्थमेव भवदाज्ञया अस्य कल्पवृक्षस्य आराधनामहं करोमि।

व्याकरणात्मक टिप्पणी

  1. आकण्र्यैतत्-आकर्ण्य+एतत् (वृद्धि सन्धि)।
  2. अन्तरचिन्तयत्-अन्त:+अचिन्तयत् (विसर्ग-रुत्व सन्धि)।
  3. बत-खेदसूचक अव्यय।।
  4. प्राप्यापि-प्राप्य+अपि (दीर्घ सन्धि)।
  5. अर्थोऽर्थितः-अर्थ:+अर्थितः (विसर्ग-ओत्व सन्धि)।
  6. पितरम्-पितृ शब्द, द्वितीया विभक्ति, एकवचन।
  7. परोपकार:-पर+उपकारः (गुण सन्धि)।
  8. यैश्च-यैः+च (विसर्ग-सत्व सन्धि)।
  9. रक्षितः-रक्ष्+क्त।
  10. कस्यायम्-कस्य+अयम् (दीर्घ सन्धि)।
  11. तस्मात्-तत् शब्द, पञ्चमी विभक्ति, एकवचन।
  12. जानासि-ज्ञा धातु, लट्लकार, मध्यम पुरुष, एकवचन।
  13. गताः -गम्+क्त।

(3)

अथ पित्रा ‘तथा’ इति अभ्यनुज्ञातः स जीमूतवाहनः कल्पतरुम् उपगम्य उवाच-“देव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममैकं कामं पूरय। यथा पृथ्वीमदरिद्रां पश्यामि, तथा करोतु देव” इति। एवंवादिनि जीमूतवाहने “त्यक्तस्त्वया एषोऽहं यातोऽस्मि” इति वाक् तस्मात् तरोरुदभूत्।

क्षणेन च स कल्पतरुः दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गत आसीत्। ततस्तस्य जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।

कठिन-शब्दार्थ- अभ्यनुज्ञातः = अनुमति पाया हुआ (अनुमतः)। उपगम्य = पास जाकर (समीपं गत्वा)। उवाच = बोला। पूर्वेषाम् = पूर्वजों के। कामाः = कामनाएँ। पूरिताः = पूरी की है। अदरिद्राम् = निर्धनता से रहित। एवंवादिनि = इस प्रकार कहे जाने पर। त्यक्तः = छोड़ा गया। यातः = जा रहा हूँ। वाक् = वाणी। तरोः = वृक्ष से। उद्भूत् = निकली। दिवम् = स्वर्ग में। समुत्पत्य = उड़कर (उड्डीय)। भुवि = पृथ्वी पर । वसूनि = धन। अवर्षत् = वर्षा की। दुर्गतः = दरिद्र, पीड़ित। सर्वजीवानुकम्पया = सभी जीवों के प्रति कृपा से । प्रथितम् = प्रसिद्ध हो गया।

प्रसङ्ग- प्रस्तुत गद्यांश हमारी संस्कृत की पाठ्यपुस्तक ‘शेमुषी’ (प्रथमो भागः) के ‘कल्पतरुः’ शीर्षक पाठ से उद्धृत है। मूलत: यह पाठ ‘वेतालपञ्चविंशति’ नामक कथा-संग्रह से संकलित किया गया है। इस अंश में कल्पवृक्ष की महिमा का एवं जीमूतवाहन की परोपकार की भावना से प्रसन्न होकर कल्पवृक्ष द्वारा पृथ्वी के लोगों की दरिद्रता को दूर किये जाने का सुन्दर वर्णन किया गया है।

हिन्दी-अनुवाद- इसके पश्चात् पिता से वैसा करने की अनुमति पाकर वह जीमूतवाहन उस कल्पतरु के समीप जाकर बोला-‘हे देव! आपने हमारे पूर्वजों की अभीष्ट कामनाओं को पूर्ण किया है, अब मेरी भी एक कामना पूर्ण

कीजिए। हे देव! आप कुछ ऐसा कीजिए जिससे इस समस्त धरती पर निर्धनता दिखाई न दे। जीमूतवाहन के ऐसा कहने पर उस कल्पवृक्ष से “यह, तुम्हारे द्वारा छोड़ा गया मैं जा रहा हूँ” ऐसी वाणी निकली।”

थोड़ी ही देर में उस कल्पवृक्ष ने ऊपर स्वर्ग में उड़कर पृथिवी पर इतनी धन-की वर्षा की जिससे कोई भी यहाँ दरिद्र नहीं रहा। उसके बाद से उस जीमूतवाहन का यश, प्राणिमात्र के प्रति कृपा भाव रखने के कारण सब जगह प्रसिद्ध हो गया।

सप्रसङ्ग संस्कृत-व्याख्या

प्रसङ्गः- प्रस्तुतगद्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमो भागः) इति शीर्षकपाठाद् उद्धृतः। अस्मिन् अंशे जीमूतवाहनस्य परोपकाराय कृतकल्पवृक्षस्य सेवायाः तस्य च गुणानां वर्णनं वर्तते।। जश संस्कृत-व्याख्या-तदनन्तरं स्वस्य पितुः आज्ञां प्राप्य सः जीमूतवाहनः कल्पवृक्षस्य समीपं गत्वा अवदत्-‘हे देव! भवता अस्माकं पूर्वजानां मनोकामनाः सर्वथा सम्पूरिताः, तस्मात् मदीया एका मनोकामनायाः पूर्तिम् करोतु । भूमौ सर्वे जनाः सम्पन्नाः (अदरिद्राः) भवन्तु इति कार्यं करोतु । एवं प्रकारेण कथिते जीमूतवाहने” त्वया मुक्तः अयमहं गच्छामि, इति वाणी तस्मात् कल्पवृक्षात् उत्पन्ना जाता।

क्षणमात्रेणैव च सः कल्पवृक्षः आकाशे उड्डीय भूमौ तादृशानि धनानि वर्षारूपेण प्रदत्तानि यैः न कोऽपि जनः निर्धनः स्यात्, अपितु सर्वेऽपि जनाः सम्पन्नाः अभवन् । तेन तस्य जीमूतवाहनस्य सर्वजीवेभ्यः कृपया सर्वत्र यशः (कीर्तिः) प्रसिद्धम्।

व्याकरणात्मक टिप्पणी

  1. अभ्यनुज्ञातः-अभि+अनुज्ञातः (यणसन्धिः)।
  2. उपगम्य-उप+गम्+ल्यप् ।
  3. ममैकम्-मम+एकम् (वृद्धिसन्धिः )।
  4. एषोऽहम्-एष:+अहम् (विसर्ग-ओत्व सन्धिः )।
  5. तरोरुद्भूत्-तरोः + उद्भूत् (विसर्ग-रुत्व सन्धिः)।
  6. समुत्पत्य-सम् + उत् + पत् + ल्यप्।

पाठ्यपुस्तक के प्रश्न

प्रश्न 1. एकपदेन उत्तरं लिखत

(क) जीमूतवाहनः कस्य पुत्रः अस्ति?

उत्तरम्-जीमूतकेतोः।

(ख) संसारेऽस्मिन् कः अनश्वरः भवति?

उत्तरम्-परोपकारः।

(ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?

उत्तरम्-कल्पपादपम्।

(घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?

उत्तरम्-यशः।

(ङ) कल्पतरुः भुवि कानि अवर्ष?

उत्तरम्-वसूनि।

प्रश्न 2. अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

(अधोलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए- )

  1. कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?

(कञ्चनपुर नामक नगर कहाँ सुशोभित था?)

उत्तरम्-कञ्चनपुरं नाम नगरं हिमवतः शिखरे विभाति।

(कञ्चनपुर नामक नगर हिमालय पर्वत के शिखर पर सुशोभित था।)

(ख)जीमूतवाहनः कीदृशः आसीत्?

(जीमूतवाहन कैसा था?).

उत्तरम्-जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च आसीत्।

(जीमूतवाहन महान् दानवीर और सभी प्राणियों पर कृपा करने वाला था।)

  1. कल्पतरोः वैशिष्टयमाकये जीमूतवाहनः किं अचिन्तयत्?

(कल्पवृक्ष के वैशिष्ट्य को सुनकर जीमूतवाहन ने क्या सोचा?)

उत्तरम्-अहं ईदृशात् अमरपादपात् अभीष्टं मनोरथं साधयामि इति ।

(मैं इस प्रकार के अमरवृक्ष से अभीष्ट मनोरथ को सफल करूँगा।)

  1. हितैषिणः मन्त्रिण: जीमूतवाहनं किम् उक्तवन्तः?

(हितकारी मन्त्रियों ने जीमूतवाहन से क्या कहा?)

उत्तरम्-हितैषिणः मन्त्रिण: जीमूतवाहनम् उक्तवन्तः यत्-“युवराज ! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पूज्यः। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्।”

(हितकारी मन्त्रियों ने जीमूतवाहन से कहा कि-“युवराज! जो यह सभी कामनाओं की पूर्ति करने वाला कल्पवृक्ष तुम्हारे बाग में स्थित है, उसकी तुम्हें सदा पूजा करनी चाहिए। इसके अनुकूल होने पर इन्द्र भी हमें हानि नहीं पहुंचा सकता है।”)

(ङ) जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच? (जीमूतवाहन ने कल्पवृक्ष के पास जाकर क्या कहा?)

उत्तरम्-जीमूतवाहनः कल्पतरुम् उपगम्य उवाच यत्-“देव! त्वया अस्मत् पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममैकं कामं पूरय । यथा पृथिवीम् अदरिद्राम् पश्यामि, तथा करोतु देव।”

(जीमूतवाहन ने कल्पवृक्ष के पास जाकर कहा कि “हे देव! तुमने हमारे पूर्वजों की सभी मनोकामनाओं को पूर्ण किया है, इसलिए मेरी भी एक कामना (इच्छा) को पूरा कीजिए। मैं जिस प्रकार से पृथ्वी को दरिद्रता से रहित अर्थात् सम्पन्न देखू, वैसा ही आप कीजिए।”)

प्रश्न 3. अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

  1. तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम् ।

उत्तरम्-हिमवते।

  1. राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?

उत्तरम्-जीमूतवाहनम्।

  1. अयं तव सदा पूज्य:।का

उत्तरम्-कल्पतरुः।

  1. तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम् ।

उत्तरम्-पिता जीमूतकेतुः।

प्रश्न 4. अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत

(क) पर्वतः – …………. (ख) भूपतिः – ……………

(ग) इन्द्रः – ……………(घ) धनम् – ………………..

(ङ) इच्छितम् – …………..(च) समीपम् – …………………

(छ) धरित्रीम – ……………(ज) कल्याणम् –

(झ) वाणी – …………… (ज) वृक्षः – ……………….

उत्तरम्-

पद पर्याय

(क) पर्वतः – नगः

(ख) भूपतिः – राजा

(ग) इन्द्रः – शक्रः

(घ) धनम् – वसु

(ङ) इच्छितम् – अभिलषितम्

(च) समीपम् – अन्तिकम्

(छ) धरित्रीम् – पृथ्वीम्

(ज) कल्याणम् – हितम्

(झ) वाणी – वाक्

(अ) वृक्षः – तरुः।

प्रश्न 5. ‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचितं योजयत

‘क’ स्तम्भः – ‘ख’ स्तम्भः

कुलक्रमागतः – परोपकारः

दानवीरः – मन्त्रिभिः

हितैषिभिः – जीमतवाहनः

वीचिवच्चञ्चलम् – कल्पतरुः

अनश्वरः – धनम्

उत्तरम् –

कुलक्रमागतः – कल्पतरु:

दानवीरः – जीमूतवाहनः

हितैषिभिः – मन्त्रिभिः

वीचिवच्चञ्चलम् – धनम

अनश्वरः – परोपकारः

प्रश्न 6. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत

  1. तरोः कृपया सः पुत्रम् अप्राप्नोत् ।

उत्तरम्-कस्य कृपया सः पुत्रं अप्राप्नोत्?

  1. सः कल्पतरवे न्यवेदयत्।

उत्तरम्-सः कस्मै न्यवेदयत्?

(ग) धनवृष्टया कोऽपि दरिद्रः नातिष्ठत्।

उत्तरम्-कया कोऽपि दरिद्रः नातिष्ठत्?

(घ) कल्पतरुः पृथिव्यां धनानि अवषेत्।

उत्तरम्-कल्पतरुः कुत्र धनानि अवर्षत्?

  1. जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत् ।

उत्तरम्-कथं जीमूतवाहनस्य यशः प्रासरत्?

प्रश्न 7. (क) ‘स्वस्ति तुभ्यम्’ स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयक्ता। एवमेव (कोष्ठकगतेष पदेष) चतर्थी विभक्तिं प्रयज्य रिक्तस्थानानि त

  1. स्वस्ति ……. (राजा)
  2. (ii) स्वस्ति ……….(प्रजा)
  3. (iii) स्वस्ति …………. (छात्र)
  4. (iv) स्वस्ति … ..(सर्वजन) –

उत्तरम्

(i) स्वस्ति राज्ञे।

(i) स्वस्ति प्रजाभ्यः।

(iii) स्वस्ति छात्रेभ्यः।

(iv) स्वस्ति सर्वजनेभ्यः।

(ख) कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

(i) तस्य ……”उद्याने कल्पतरुः आसीत्। (गृह)

(ii) सः …………..अन्तिकम् अगच्छत् । (पितृ)

(iii) ………. सर्वत्र यशः प्रथितम्। (जीमूतवाहन)

(iv) अयं ……….तरुः? (किम्) ।

उत्तरम्-(i) तस्य गृहस्य उद्याने कल्पतरुः आसीत् ।

(ii) सः पितुः अन्तिकम् अगच्छत् । .

(iii) जीमूतवाहनस्य सर्वत्र यशः प्रथितम्।

(iv) अयं कस्य तरुः?

RBSE Solution for Class 9 Sanskrit Chapter 4 कल्पतरुः, Study Learner


Spread the love

Leave a Comment


error: Content is protected !!