Login
Login

RBSE Solution for Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः

Spread the love

RBSE Solution for Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः

हिन्दी अनुवाद

पाठ-परिचय – प्रस्तुत पाठ अनुपम मिश्र की कृति ‘आज भी खरे हैं तालाब के संसार सागर के नायक’ नामक अध्याय से लिया गया है। इसमें विलुप्त होते जा रहे पारम्परिक ज्ञान, कौशल एवं शिल्प के धनी गजधर के सम्बन्ध में चर्चा की गयी है। पानी के लिए मानव निर्मित तालाब, बावड़ी जैसे निर्माणों को लेखक ने यहाँ संसार सागर के रूप में चित्रित किया है। पाठ के गद्यांशों के कठिन-शब्दार्थ, हिन्दी-अनुवाद एवं पठितावबोधनम् 

1. के आसन् ते अज्ञातनामानः? ………………………………. प्रयतितम्। 

कठिन-शब्दार्थ : 

  • सहस्रशः = हजारों। 
  • तडागाः = तालाब। 
  • शून्यात् = आकाश से। 
  • सहसैव (सहसा + एव) = अचानक। 
  • प्रकटीभूता = प्रकट हुए, दिखाई दिए। 
  • नेपथ्ये = पर्दे के पीछे। 
  • निर्मापयितृणाम् = बनवाने वालों की।
  • निर्मातृणाम् = बनाने वालों की। 
  • एककम् = इकाई। 
  • दशकम् = दहाई। 
  • आहत्य = मिलकर। 
  • उद्भूता = उत्पन्न हुई, जागृत हुई। 
  • अस्मात्पूर्वम् = इससे पहले। 
  • प्रविधिः = विधि, तरीका। 
  • मापयितुम् = मापने/नापने के लिए। 
  • प्रयतितम् = प्रयत्न किया। 

हिन्दी अनुवाद – वे अज्ञात नाम वाले कौन (लोग) थे? सैकड़ों, हजारों तालाब अचानक आकाश से प्रकट नहीं हुए हैं। ये तालाब ही यहाँ संसाररूपी समुद्र हैं। इन तालाबों के आयोजन (निर्माण) के पर्दे के पीछे बनवाने वालों की इकाई और बनाने वालों की दहाई थी। ये इकाई और दहाई मिलकर ही सैकड़ा अथवा हजार बनाते थे। परन्तु विगत दो सौ वर्षों में नवीन पद्धति से समाज ने जो कुछ भी पढ़ा है। 

(परन्तु) उस पढ़े हुए समाज ने इकाई, दहाई और सैकड़ा को शून्य में ही बदल दिया है। इस नवीन समाज के मन में यह भी जानने की इच्छा उत्पन्न नहीं हुई कि हमसे पहले इतने तालाबों को कौन बनाते थे? इस प्रकार के कार्य करने के लिए ज्ञान की जो नवीन विधि विकसित हुई है, उस विधि से भी पहले सम्पादित इस कार्य को मापने का किसी ने भी प्रयत्न नहीं किया। 

पठितावबोधनम् –

निर्देश: – उपर्युक्तं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत – 

(क) अस्य गद्यांशस्य उपयुक्तं शीर्षकं किम्? 
(ख) सहस्रशः तडागाः सहसैव कस्मात् न प्रकटीभूताः? (एकपदेन उत्तरत) 
(ग) इमे एव तडागाः अत्र के सन्ति? (एकपंदेन उत्तरत) 
(घ) किम् आहत्य शतकं सहनं वा रचयतः स्म? (पूर्णवाक्येन उत्तरत) 
(ङ) ‘विगतेषु’ इति विशेषणपदस्य अत्र विशेष्यपदं किम्? 
(च) ‘निर्मातृणाम्’ इति पदे का विभक्तिः ? 
उत्तराणि : 
(क) संसारसागरस्य नायकाः। 
(ख) शून्यात्। 
(ग) संसारसागराः।
(घ) एककं दशकं च आहत्य शतकं सहस्रं वा रचयतः स्म। 
(ङ) द्विशतवर्षेषु। 
(च) षष्ठी। 

2. अद्य ये …………………………… रूपे परिचितः। 

कठिन-शब्दार्थ : 

  • बहप्रथिताः = बहुत प्रसिद्ध। 
  • अशेषे = सम्पूर्ण। 
  • निर्मीयन्ते स्म = बनाए जाते थे। 
  • निर्मातारः = बनाने वाले। 
  • गजधरः = गज (लम्बाई, चौड़ाई, गहराई, मोटाई मापने की लोहे की छड़) को धारण करने वाला व्यक्ति।
  • तडागनिर्मातृणाम् = तालाब बनाने वालों के।
  • त्रिहस्तपरिमाणात्मिकाम् = तीन हाथ के नाप की। 
  • लौहयष्टिम् = लोहे की छड़। 
  • समादृताः = आदर को प्राप्त।
  • गाम्भीर्यम् = गहराई को।

हिन्दी अनुवाद – आज जो अज्ञात नाम वाले हैं, पहले वे बहुत प्रसिद्ध थे। सम्पूर्ण देश में तालाब बनाये जाते थे, निर्माण करने वाले भी सम्पूर्ण देश में रहते थे। तालाब निर्माण करने वालों का आदरपूर्वक स्मरण करने के लिए ‘गजधर’ ऐसा सुन्दर शब्द था। राजस्थान के कुछ भागों में यह शब्द आज भी प्रचलित है। गजधर कौन है? जो गज-परिमाण (लम्बाई. चौडाई.गहराई. मोटाई मापने की लोहे की छड़) को धारण करता है वह ‘गजधर’ कहलाता है। गज-माप का ही मापने के कार्य में उपयोग किया जाता है। समाज में तीन हाथ के नाप की लोहे की छड़ को हाथ में लेकर चलते हुए गजधर इस समय शिल्पकार के रूप में आदर को प्राप्त नहीं होते हैं। गजधर, ‘जो समाज की गहराई को माप सके’ इस रूप में जाना जाता है। 

पठितावबोधनम् प्रश्ना: 

(क) अस्य गद्यांशस्य उपयुक्तं शीर्षकं किम्? 
(ख) अशेषे हि देशे के निर्मीयन्ते स्म? (एकपदेन उत्तरत) 
(ग) गजधरः इति सुन्दरः शब्दः केषां सादरं स्मरणार्थम्? (एकपदेन उत्तरत) 
(घ) गजधरः कः कथ्यते? (पूर्णवाक्येन उत्तरत)
(ङ) ‘शब्दोऽयम्’ इति कर्तृपदस्य गद्यांशे क्रियापदं किम्? 
(च) ‘सुन्दरः’ इति विशेषणं गद्यांशे कस्मै प्रयुक्तम्? 
उत्तराणि :
(क) गजधराः। 
(ख) तडागाः।
(ग) तडागनिर्मातृणाम्। 
(घ) यः गजपरिमाणं धारयति स गजधरः कथ्यते। 
(ङ) प्रचलति। 
(च) शब्दाय। 

3. गजधरा: वास्तुकाराः ……………………………..नमः एतादृशेभ्यः शिल्पिभ्यः। 

कठिन-शब्दार्थ : 

  • कामम् = चाहे, भले ही। 
  • निभालयन्ति स्म = निभाते थे। 
  • आधृतानि = आधारित। 
  • आकलयन्ति स्म = अनुमान करते थे। 
  • उपकरणसम्भारान् = साधन सामग्री को। 
  • संगृह्णन्ति स्म = संग्रह करते थे। 
  • प्रतिदाने = बदले में। 

हिन्दी अनुवाद – गजधर वास्तुकार (भवन आदि का निर्माण करने वाले) थे। चाहे ग्रामीण समाज हो अथवा शहरी समाज हो, उसके नव-निर्माण और सुरक्षा-प्रबन्ध का दायित्व गजधर ही निभाते थे। नगर-नियोजन से लेकर लघु निर्माण तक के सभी कार्य इन पर ही आधारित थे। वे योजना प्रस्तुत करते थे, होने वाले व्यय (खर्च) का अनुमान लगाते थे और साधन सामग्री का संग्रह करते थे। बदले में वे इतना नहीं माँगते थे कि देने में उनके स्वामी असमर्थ होवें। कार्य समाप्त होने पर वेतन के अतिरिक्त गजधरों को सम्मान भी दिया जाता था। इस प्रकार के शिल्पकारों को नमस्कार। 

पठितावबोधनम् प्रश्नाः 

(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्? 
(ख) पुरा वास्तुकाराः के आसन्? (एकपदेन उत्तरत) 
(ग) पुरा गजधराः किम् आकलयन्ति स्म? (एकपदेन उत्तरत) 
(घ) कार्यसमाप्तौ गजधरेभ्यः किं प्रदीयते स्म? (पूर्णवाक्येन उत्तरत) 
(ङ) ‘निभालयन्ति स्म’ इति क्रियापदस्य अत्र कर्तृपदं किं प्रयुक्तम्? 
(च) ‘ते न तद् याचन्ते स्म’-इत्यत्र ‘ते’ सर्वनामपदं केभ्यः प्रयुक्तम्? 
उत्तराणि :
(क) वास्तुकाराः गजधराः। 
(ख) गजधराः। 
(घ) कार्यसमाप्तौ गजधरेभ्यः वेतनानि अतिरिच्य सम्मानमपि प्रदीयते स्म। 
(ङ) गजधराः। 
(च) गजधरेभ्यः। 
(ग) भाविव्ययम्।

पाठ्यपुस्तक प्रश्न और उत्तर

1. एकपदेन उत्तरत
(एकपद में उत्तर दो)

(क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते?
उत्तराणि:
राजस्थानस्य

(ख) गजपरिमाणं कः धारयति?
उत्तराणि:
गजधरः

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म?
उत्तराणि:
सम्मानम्

(घ) के शिल्पिरूपेण न समादृताः भवन्ति?
उत्तराणि:
गजधराः।

2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत
(निम्नलिखित प्रश्नों के उत्तर लिखो)

(क) तडागाः कुत्र निर्मीयन्ते स्म?
उत्तराणि:
तडागाः अशेषे देशे निर्मीयन्ते स्म।

(ख) गजधराः कस्मिन् रूपे परिचिताः?
उत्तराणि:
गजधराः ‘समाजस्य गाम्भीर्यस्य मापकाः’ इत्यस्मिन् रूपे परिचिताः।

(ग) गजधराः किं कुर्वन्ति स्म?
उत्तराणि:
गजधराः वास्तुकाराः रूपेण नवनिर्माणस्य योजनां प्रस्तुवन्ति स्म, भाविव्ययम् आकलयन्ति स्म। उपकरणभारान् संग्रहणन्ति स्म।

(घ) के सम्माननीयाः?
उत्तराणि:
गजधराः सम्माननीयाः।

3. रेखाङ्कितानि पदानि आधृत्य प्रश्न निर्माणं कुरुत –
(रेखांकित पदों के आधार पर प्रश्ननिर्माण करो)

(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधराः निभालयन्ति स्म।
उत्तराणि:
कस्य दायित्वं गजधराः निभालयन्ति स्म?

(ख) तेषां स्वामिनः असमर्थाः सन्ति।
उत्तराणि:
केषां स्वामिनः असमर्थाः सन्ति?

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति ।
उत्तराणि:
कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?

(घ) गजधरः सुन्दरः शब्दः अस्ति।
उत्तराणि:
कः सुन्दरः शब्दः अस्ति?

(ङ) तडागाः संसारसागराः कथ्यन्ते?
उत्तराणि:
के संसारसागराः कथ्यन्ते?

4. अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत –
(निम्नलिखित में यथापेक्षित सन्धि या सन्धिविच्छेद करो)

(क) अद्य + अपि = ………….
(ख) ………. + ………. = स्मरणार्थम्।
(ग) इति + अस्मिन् = ………….
(घ) ………. + ……….. = एतेष्वेव।
(ङ) सहसा + एव = ………………….
उत्तराणि:
(क) अद्य + अपि = अद्यापि।
(ख) स्मरण + अर्थम् = स्मरणार्थम्।
(ग) इति + अस्मिन् = इत्यस्मिन्।
(घ) एतेषु + एव = एतेष्वेव।
(ङ) सहसा + एव = सहसैव।

5. मञ्जूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत –
(मञ्जूषा से उचित पदों को चुनकर रिक्त स्थानों की पूर्ति करो)

मञ्जूषा – रचयन्ति गृहीत्वा सहसा जिज्ञासा सह ।

(क) छात्राः पुस्तकानि …………… विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः मालाः ………. ।
(ग) मम मनसि एका ………………. वर्तते।
(घ) रमेशः मित्रैः …………… विद्यालयं गच्छति।
(ङ) ……………….. बालिका तत्र अहसत।
उत्तराणि:
(क) छात्राः पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः मालाः रचयन्ति।
(ग) मम मनसि एका जिज्ञासा वर्तते।
(घ) रमेशः मित्रैः सह विद्यालयं गच्छति।
(ङ) सहसा बालिका तत्र अहसत।

6. पदनिर्माणं कुरुत
(पदों का निर्माण करो)

धातुः – प्रत्ययः – पदम्
यथा- कृ + तुमुन् = कर्तुम्
ह्यु + तुमुन् = ……………
तु + तुमुन् = ……………
उत्तराणि:
धातुः – प्रत्ययः – पदम्
यथा- कृ + तुमुन् = कर्तुम्
ह्यु + तुमुन् = तर्तुम
तु + तुमुन् = हर्तुम

यथा – नम् + क्त्वा = नत्वा
गम् + क्त्वा = ……………
त्यज् + क्त्वा = ……………
भुज् + क्त्वा = ……………
उत्तराणि:
यथा – नम् + क्त्वा = नत्वा
गम् + क्त्वा = गत्वा
त्यज् + क्त्वा = त्यक्त्वा
भुज् + क्त्वा = भुक्तवा

7. कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत –
(कोष्ठकों में दिए गए शब्दों में समुचित विभक्ति का योग करके रिक्तस्थानों को पूरा करो)

यथा-विद्यालयं परितः वृक्षाः सन्ति। (विद्यालय)

(क) ………………. उभयतः ग्रामाः सन्ति। (ग्राम)
(ख) ………………. सर्वतः अट्टालिकाः सन्ति। (नगर)
(ग) धिक् ……………… । (कापुरुष)
उत्तराणि:
(क) ग्रामम् उभयतः ग्रामाः सन्ति ।
(ख) नगरं सर्वतः अट्टालिकाः सन्ति ।
(ग) धिक् कापुरुषम्।

यथा-मृगाः मृगैः सह धावन्ति। (मृग)

(क) बालकाः ………………. सह पठन्ति। (बालिका)
(ख) पुत्रः ………….. सह आपणं गच्छति। (पितृ)
(ग) शिशुः ………………. सह क्रीडति। (मातृ)
उत्तराणि:
(क) बालकाः बालिकाभिः सह पठन्तिः।
(ख) पुत्रः पित्रा सह आपणं गच्छति।
(ग) शिशुः मात्रा सह क्रीडति।

अतिरिक्त महत्वपूर्ण प्रश्न और उत्तर

अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत –

(क) गजधराः वास्तुकाराः आसन्। कामं ग्रामीणसमाजो भवतु नागरसमाजो वा तस्य नव-निर्माणस्य सुरक्षा प्रबन्धनस्य च दायित्वं गजधराः निभालयन्ति स्म। नगरनियोजनात् लघुनिर्माणपर्यन्तं सर्वाणि कार्याणि एतेष्वेव आधृतानि आसन्।

I. एकपदेन उत्तरत

(i) गजधराः के आसन्?
उत्तराणि:
वास्तुकाराः।।

(ii) सर्वाणि कार्याणि केषु एव आधृतानि?
उत्तराणि:
गजधरेषु।

II. पूर्णवाक्येन उत्तरत

(i) सुरक्षाप्रबन्धनस्य दायित्वं के निभालयन्ति स्म?
उत्तराणि:
गजधराः सुरक्षाप्रबन्धनस्य दायित्वं निभालयन्ति स्म।

III. निर्देशानुसारम् प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखत –

(i) ‘तस्य’ इत्यत्र का विभक्तिः ?
(क) षष्ठी
(ख) सप्तमी
(ग) पंचमी
(घ) चतुर्थी
उत्तराणि:
(क) षष्ठी ।

(ii) ‘आसन्’ इत्यस्य एकवचनान्त रूपं किम् अस्ति?
(क) आस्म
(ख) आसीत्
(ग) आस्व.
(घ) आस्ते
उत्तराणि:
(ख) आसीत्।

समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत् –

पुरा ते बहुप्रथिताः आसन्।
भावः-प्राचीनकाले ते …………. आसन्।
उत्तराणि:
प्राचीनकाले ते बहुप्रसिद्धाः आसन्।

अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत –

(क) इमे तडागाः अत्र संसारसागराः इति।
भावार्थाः
(i) तडागाः एव संसारसागराः कथ्यन्ते।
(ii) तडागाः संसारे सागराः इव सन्ति।
(iii) तडागाः सागरे मिलन्ति।
उत्तराणि:
(i) तडागाः एव संसारसागरा: कथ्यन्ते।

अधोलिखितेषु शुद्धकथनं ( ✓ ) चिह्नन अशुद्धकथनं ( ✗ ) चिह्नन अङ्कयत –

(क) वेतनानि अतिरिच्य गजधरेभ्यः सम्मानोऽपि प्रदीयते स्म

(i) गजधरेभ्यः वेतनं विहाय सम्मानो दीयते स्म।
(ii) वेतनस्य अतिरिक्तं सम्मानोऽपि तेभ्यः दीयते स्म।
उत्तराणि:
(i) (✗)
(ii) ✓)

अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(i) गजधरा; वास्तुकाराः आसन्।
(क) काः
(ख) कौ
(ग) के
(घ) कः
उत्तराणि:
गजधराः के आसन्?

(ii) गजधरेभ्यः सम्मानोऽपि प्रदीयते स्म।
(क) कैः
(ख) केभ्यः
(ग) कस्मै
(घ) कस्मात्
उत्तराणि:
केभ्यः सम्मानोऽपि दीयते स्म?

(iii) गजधरः गजपरिमाणं धारयति स्म।
(क) किम्
(ख) कम्
(ग) कानि
(घ) के
उत्तराणि:
गजधरः किम् धारयति स्म?

घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि –

(i) गजधराः वास्तुकाराः आसन्।
उत्तराणि:
के आसन् ते अज्ञातनामानः।

(ii) के आसन् ते अज्ञातनामानः।
उत्तराणि:
पुरा ते बहुप्रथिताः आसन्।

(iii) यः गजपरिमाणं धारयति स गजधरः।
उत्तराणि:
राजस्थानस्य केषुचित् भागेषु शब्दोऽयम् प्रचलति।

(iv) नमः एतादृशेभ्यः शिल्पिभ्यः।
उत्तराणि:
यः गजपरिमाणं धारयति स गजधरः।

(v) राजस्थानस्य केषुचित् भागेषु शब्दोऽयम् प्रचलति।
उत्तराणि:
गजधराः वास्तुकाराः आसन्।

(vi) पुरा ते बहुप्रथिताः आसन्।
उत्तराणि:
नमः एतादृशेभ्यः शिल्पिभ्यः।

अधोलिखिते सन्दर्भे रिक्तस्थानानि मंजूषातः उचितपदैः पूरयत –

…………… वास्तुकाराः आसन्। कामं ग्रामीणसमाजो वा …….. गजधराः ……….. स्म। नवनिर्माणस्य …………….
निभालयन्ति, दायित्वम्, सुरक्षाप्रबन्धनस्य, तस्य, गजधराः।
उत्तराणि:
गजधरा: वास्तुकाराः आसन् । कामं ग्रामीणसमाजो वा तस्य नवनिर्माणस्य सुरक्षाप्रबन्धनस्य च दायित्वं गजधराः निभालयन्ति स्म।

अधोलिखितानां शब्दानां वाक्येषु प्रयोगं कुरुत –

पुरा, नूतनः, प्रथिताः।
उत्तराणि:
(i) पुरा = प्राचीनकाले
पुरा गजधराः कार्याणि सम्पादयन्ति स्म।

(ii) नूतनः = नवीनः
देवः नूतनवत्सरे उत्सवं सभाजयति।

(iii) प्रथिताः = प्रसिद्धाः
गजधराः प्रथिताः आसन्।

अधोलिखितानां शब्दानां समक्षं दत्तैरथैः सह मेलनं कुरुत –

शब्दाः – अर्थाः
(i) सम्मानः – नवीनः
(ii) प्रथितः – प्राचीनकाले
(iii) पुरा – सम्प्रति
(iv) उद्भूताः – आदरः
(v) इदानीम् – उत्पन्नाः
(vi) नूतनः – प्रसिद्धः
शब्दाः – अर्थाः
(i) सम्मानः – आदरः
(ii) प्रथितः – प्रसिद्धः
(iii) पुरा – प्राचीनकाले
(iv) उद्भूताः – उत्पन्नाः
(v) इदानीम् – सम्प्रति
(vi) नूतनः – नवीनः।

1. अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत –

शतशः सहस्रशः तडागाः सहसैव शून्यात् न प्रकटीभूताः। इमे एव तडागाः अत्र संसारसागराः इति। एतेषाम् आयोजनस्य नेपथ्ये निर्मापयितृणाम् एककम्, निर्मातॄणां च दशकम् आसीत्।

(i) एकपदेन उत्तरत

शून्यात् सहसैव के न प्रकटीभूता?
(क) सहसैव
(ख) तडागाः
(ग) सहस्रशः
(घ) शतशः
उत्तराणि:
(ख) तडागाः

(ii) पूर्णवाक्येन उत्तरत-
इमे तडागाः के सन्ति?
उत्तराणि:
इमे तडागाः संसारसागराः सन्ति।

(iii) ‘एतेषाम्’ इति सर्वनामपदं केभ्यः प्रयुक्तं?
(क) तडागेभ्यः
(ख) संसारसागरेभ्यः
(ग) तडागाः
(घ) तडागाय
उत्तराणि:
(क) तडागेभ्यः

(iv) ‘निर्मातॄणाम्’ इत्यत्र का विभक्तिः ?
(क) द्वितीया
(ख) तृतीया
(ग) सप्तमी
(घ) षष्ठी
उत्तराणि:
(घ) षष्ठी

2. ‘पुरा ते बहुप्रथिताः आसन्।’ अत्र अव्ययपदं किं?
(क) पुरा
(ख) ते
(ग) आसन्
(घ) बहुप्रथिताः
उत्तराणि:
(क) पुरा

3. “अशेषे हि देशे तडागाः निर्मीयन्ते स्म”। इत्यत्र कर्मपदं किं?
(क) हि
(ख) देशे
(ग) तडागाः
(घ) अशेषे
उत्तराणि:
(ग) तडागाः

4. ‘इत्येतानि’ इत्यत्र कः सन्धिः?
(क) गुण
(ख) दीर्घ
(ग) यण्
(घ) वृद्धि
उत्तराणि:
(ग) यण्

5. ‘नमः एतादृशेभ्यः शिल्पिभ्यः’ अस्मिन् वाक्ये ‘नमः’ योगे का विभक्तिः?
(क) तृतीया
(ख) चतुर्थी
(ग) पञ्चमी
(घ) षष्ठी
उत्तराणि:
(ख) चतुर्थी

6. ‘भवेयुः’ इति पदे कः लकारः?
(क) लट
(ख) लोट
(ग) लङ्
(घ) विधिलिङ्
उत्तराणि:
(घ) विधिलिङ्

7. ‘चलन्तः’ इत्यत्र कः प्रत्ययः?
(क) शतृ
(ख) ता
(ग) क्त
(घ) तल्
उत्तराणि:
(क) शतृ

8. यः गजपरिणामं धारयति सः ………. कथ्यते। रिक्तस्थानं पूरयत –
(क) कुम्भकारः
(ख) गजधरः
(ग) गजधराः
(घ) अयस्कारः
उत्तराणि:
(ख) गजधरः

9. रेखांकितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत –

(i) गजधरेभ्यः सम्मानः अपि दीयते स्म।
(क) काभिः
(ख) काभ्यः
(ग) केभ्यः
(घ) केभयः
उत्तराणि:
(ग) केभ्यः

(ii) नूतनसमाजस्य मनसि जिज्ञासा न उद्भूता।
(क) कस्मिन्
(ख) का
(ग) कः
(घ) किम्
उत्तराणि:
(क) कस्मिन्

(iii) यः नूतनः प्रविधिः विकसितः।
(क) कीदृशी
(ख) कीदृशं
(ग) कीदृशः
(घ) कीदृशाः
उत्तराणि:
(ग) कीदृशः

RBSE Solution for Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः, Study Learner


Spread the love

Leave a Comment


error: Content is protected !!