Login
Login

RBSE Solution for Class 8 Sanskrit Chapter 1 सुभाषितानि

Spread the love

RBSE Solution for Class 8 Sanskrit Chapter 1 सुभाषितानि

हिन्दी अनुवाद

पाठ-परिचय – ‘सुभाषित’ शब्द ‘सु + भाषित’ इन दो शब्दों के मेल से सम्पन्न होता है। सु का अर्थ सुन्दर, मधुर तथा भाषित का अर्थ वचन है। इस तरह सुभाषित का अर्थ सुन्दर/मधुर वचन है। प्रस्तुत पा नीतिशतकम्, मनुस्मृतिः, शिशुपालवधम्, पञ्चतन्त्रम् से रोचक और विचारपरक श्लोकों को संगृहीत किया गया है।

पाठ के श्लोकों का अन्वय, कठिन-शब्दार्थ एवं हिन्दी-भावार्थ –

  1. गुणा गुणज्ञेषु ……………………….. समुद्रमासाद्य भवन्त्यपेयाः॥
    अन्वयः – गुणाः गुणज्ञेषु गुणाः भवन्ति, ते (गुणाः) निर्गुणं प्राप्य दोषाः भवन्ति। (यथा) नद्यः सुस्वादुतोयाः प्रभवन्ति, समुद्रम् आसाद्य (ताः) अपेयाः भवन्ति।

कठिन-शब्दार्थ :

गुणज्ञेषु = गुणवानों में।
प्राप्य = प्राप्त करके।
सुस्वादुतोयाः = स्वादिष्ट जल वाली।
प्रभवन्ति = उत्पन्न होती हैं।
समुद्रम् आसाद्य = समुद्र में मिलकर।
हिन्दी-भावार्थ – प्रस्तुत श्लोक में गुणवान् के महत्त्व को बताते हुए कहा गया है कि जिस प्रकार उत्पन्न होते समय नदी का जल मीठा एवं पीने योग्य होता है किन्तु समुद्र में मिलने पर वही जल खारा एवं पीने योग्य नहीं होता है, उसी प्रकार गुण भी गुणवान् में ही सद्गुण के रूप में रहते हैं किन्तु वे ही गुण गुणहीन व्यक्ति को प्राप्त करके दोष बन जाते हैं। इससे सिद्ध होता है कि संगति के अनुसार ही गुण-दोष बनते हैं।

  1. साहित्यसङ्गीतकला ………………………………………….. तद्भागधेयं परमं पशूनाम्॥
    अन्वयः – साहित्यसङ्गीतकलाविहीनः (जनः) पुच्छविषाणहीनः साक्षात् पशुः (भवति)। तृणं न खादन् अपि जीवमानः, तद् पशूनां परमं भागधेयम्।

कठिन-शब्दार्थ :

पुच्छविषाणहीनः = पूँछ और सींग के बिना।
तृणं = घास।
खादन् अपि = खाते हुए भी।
जीवमानः = जिन्दा रहता हआ।
भागधेयम = सौभाग्य है।
हिन्दी-भावार्थ – साहित्य, संगीत और कला से रहित मनुष्य पूँछ और सींग से रहित साक्षात् पशु है। घास न खाते हुए भी वह (मनुष्य) जीवित है, यह पशुओं का परम सौभाग्य है। अर्थात् यदि मनुष्य घास भी खाने लगे तो पशुओं को घास भी खाने को प्राप्त नहीं होगी।

  1. लुब्धस्य नश्यति यश: …………………………………. प्रमत्तसचिवस्य नराधिपस्य॥
    अन्वयः – लुब्धस्य यशः नश्यति, पिशुनस्य मैत्री, नष्टक्रियस्य कुलम्, अर्थपरस्य धर्मः, व्यसनिनः विद्याफलम्, कृपणस्य सौख्यम, (तथा च) प्रमत्तसचिवस्य नराधिपस्य राज्यम् (नश्यति)

कठिन-शब्दार्थ :

लुब्धस्य = लोभी का।
पिशुनस्य = चुगलखोर की।
नष्टक्रियस्य = नष्ट क्रिया वाले का।
अर्थपरस्य = धन-परायण का।
व्यसनिनः = बुरी लत वालों की।
कृपणस्य = कंजूस का।
सौख्यम् = सुख।
नश्यति = नष्ट हो जाता है।
हिन्दी-भावार्थ – प्रस्तुत श्लोक में अनेक प्रकार के दुर्गुणों को त्यागने की प्रेरणा देते हुए तथा उन दुर्गुणों के दुष्परिणाम का उल्लेख करते हुए कहा गया है कि लोभी व्यक्ति का यश, चुगलखोर की मित्रता, कर्महीन (निकम्मे) का कुल, केवल धन के लालची (स्वार्थी) का धर्म, व्यसनी का विद्या-फल, कंजूस का सुख तथा अभिमानी मन्त्रियों वाले राजा का राज्य नष्ट हो जाता है। अतः इन दुर्गुणों को त्याग देना चाहिए।

  1. पीत्वा रसं तु कटुकं ……………………………… मधुरसूक्तरसं सृजन्ति॥
    अन्वयः – असौ मधुमक्षिका कटुकं मधुरं तु रसं समानं पीत्वा माधुर्यमेव जनयेत्। तथैव सन्तः सज्जनदुर्जनानां वचः समं श्रुत्वा मधुरसूक्तरसं सृजन्ति।

कठिन-शब्दार्थ :

मधुमक्षिका = मधुमक्खी।
कटुकं = कड़वा।
पीत्वा = पीकर।
जनयेत् = पैदा करती/निर्माण करती है।
तथैव = वैसे ही।
सन्तः = सज्जन।
सृजन्ति = निर्माण करते हैं।
हिन्दी-भावार्थ – प्रस्तुत श्लोक में सज्जनों की महिमा का वर्णन करते हुए कहा गया है कि जिस प्रकार मधुमक्खी कड़वे एवं मीठे दोनों प्रकार के रस का पान करके भी केवल मधुरता (शहद) को ही प्रदान करती है, उसी प्रकार सज्जन लोग सज्जनों एवं दुर्जनों के वचनों को समान रूप से ग्रहण करके भी केवल मधुर सूक्त-वचन की ही रचना करते हैं अर्थात् मधुर वचन ही बोलते हैं।

  1. विहाय पौरुषं यो हि ………………………………….. मूर्ध्नि तिष्ठन्ति वायसाः॥
    अन्वयः – यः पौरुषं विहाय दैवम् एव अवलम्बते, प्रासादसिंहवत् तस्य मूर्ध्नि हि वायसाः तिष्ठन्ति।

कठिन-शब्दार्थ :

विहाय = छोड़कर।
दैवम् = भाग्य को।
अवलम्बते = आश्रित रहता है।
प्रासादसिंहवत् = महल (भवन) में स्थित सिंह के समान।
मूर्ध्नि = मस्तक पर।
वायसाः = कौए।
हिन्दी-भावार्थ – प्रस्तुत श्लोक में कहा गया है कि जिस प्रकार पराक्रम से रहित महल में स्थित मूर्तिवाला सिंह के मस्तक पर कौए बैठे रहते हैं, उसी प्रकार जो व्यक्ति परिश्रम से रहित केवल भाग्य पर आश्रित रहता है, वह कायर के समान दुर्जनों से घिरा हुआ होता है। अतः हमें भाग्य पर ही आश्रित न होकर परिश्रम करना चाहिए।

  1. पुष्पपत्रफलच्छाया …………………………………… येषां विमुखं यान्ति नार्थिनः॥
    अन्वयः – पुष्प-पत्र-फल-च्छाया-मूल-वल्कल-दारुभिः महीरुहाः धन्याः, येषाम् आर्थिनः विमुखं न यान्ति।

कठिन-शब्दार्थ :

मूल = जड़।
वल्कल = पेड़ की छाल।
दारुभिः = लकड़ियों द्वारा।
महीरुहाः = वृक्ष।
अर्थिनः = याचक लोग।
यान्ति = जाते हैं।
हिन्दी-भावार्थ – प्रस्तुत श्लोक में वृक्षों की महानता का वर्णन करते हुए कहा गया है कि वृक्ष धन्य हैं, क्योंकि उनके पुष्प, पत्ते, फल, छाया, छाल व लकड़ियाँ प्राप्त करके कोई भी याचक निराश होकर वापस नहीं जाता है। वृक्ष सभी की मनोकामना पूर्ण करते हैं। उनकी दानशीलता को देखकर उन्हें धन्य कहा गया है।

  1. चिन्तनीया हि विपदाम् ………………………………………… युक्तं प्रदीप्ते वह्निना गृहे॥
    अन्वयः – विपदाम् आदौ एव प्रतिक्रियाः चिन्तनीयाः। हि वह्निना गृहे प्रदीप्ते कूपखननं न युक्तम्।

कठिन-शब्दार्थ :

विपदाम् = विपत्तियों के।
आदौ = प्रारम्भ में।
प्रतिक्रियाः = उपाय।
वह्निना = अग्नि द्वारा।
गृहे = घर के।
प्रदीप्ते = जल जाने पर।
कूपखननम् = कुआँ खोदना।
हिन्दी-भावार्थ – प्रस्तुत श्लोक में प्रेरणा देते हुए कहा गया है कि विपत्तियाँ आने से पहले ही उनके निवारण के उपाय सोच लेने चाहिए। विपत्तियाँ आने के बाद किया गया उपाय उसी प्रकार व्यर्थ है जिस प्रकार आग से घर जल जाने पर कुआँ खोदना व्यर्थ है।

पाठ्यपुस्तक प्रश्न और उत्तर

1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।
उत्तराणि:
(पाठ में दिए गए श्लोकों का सस्वर वाचन करें)

2. श्लोकांशेषु रिक्तस्थानानि पूरयत
(श्लोकांशों में रिक्त स्थानों की पूर्ति करें)

(क) समुद्रमासाद्य …………………. |
उत्तराणि:
समुद्रमासाद्य भवन्त्यपेयाः।

(ख) …………………….. वचः मधुरसूक्तरसं सृजन्ति।
उत्तराणि:
श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति ।

(ग) तद्भागधेयं ………………………. पशूनाम्।
उत्तराणि:
तद्भागधेयं परमं पशूनाम् ।

(घ) विद्याफलं ……………………….. कृपणस्य सौख्यम्।
उत्तराणि:
विद्याफलं व्यसनिनः कृपणस्य सौख्यम्।

(ङ) पौरुषं विहाय यः ………………………. अवलम्बते।
उत्तराणि:
पौरुषं विहाय यः दैवमेव अवलम्बते।

(च) चिन्तनीया हि विपदाम् ……………………. प्रतिक्रियाः
उत्तराणि:
चिन्तनीया हि विपदाम् आदावेव प्रतिक्रियाः।

3. प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(प्रश्नों के उत्तर एक पद में लिखें)

(क) व्यसनिनः किं नश्यति?
उत्तराणि:
विद्याफलम्।

(ख) कस्य यशः नश्यति?
उत्तराणि:
लुब्धस्य

(ग) मधुमक्षिका किं जनयति?
उत्तराणि:
माधुर्यम्।

(घ) मधुरसूक्तरसं के सृजन्ति?
उत्तराणि:
सन्तः

(ङ) अर्थिनः केभ्यः विमुखा न यान्ति?
उत्तराणि:
महीरुहेभ्यः ।

4. अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत
(अधोलिखित तद्भव शब्दों के लिए पाठ से चयन करके संस्कृत पद लिखो)

यथा – कंजूस – कृपणः
कड़वा – ………….
पूँछ – ………….
लोभी – ………….
मधुमक्खी – ………….
तिनका – ………….
उत्तराणि:
कड़वा – कटुकम्।
पूँछ – पुच्छः ।
लोभी – लुब्धः ।
मधुमक्खी – मधुमक्षिका।
तिनका – तृणम्।

5. अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत
(अधोलिखित वाक्यों में कर्त्तापद और क्रियापदों का चयन करके लिखो)

NCERT Solutions for Class 8 Sanskrit Chapter 1 सुभाषितानि 1 im 1
उत्तराणि:
कर्तृपदम् – क्रियापदम्
(क) दोषाः – भवन्ति।
(ख) गुणाः – भवन्ति।
(ग) मधुमक्षिका – जनयेत्।
(घ) मैत्री – नाशयति।
(ङ) नद्यः – भवन्ति।

6. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(रेखांकित पदों के आधार पर प्रश्न निर्माण करो)

(क) गुणाः गुणज्ञेषु गुणाः भवन्ति ।
उत्तराणि:
के गुणज्ञेषु गुणाः भवन्ति?

(ख) नद्यः सुस्वादुतोयाः भवन्ति।
उत्तराणि:
काः सुस्वादुतोयाः भवन्ति?

(ग) लुब्धस्य यशः नश्यति।
उत्तराणि:
कस्य यशः नश्यति?

(घ) मधुमक्षिका माधुर्यमेव जनयति।
उत्तराणि:
का माधुर्यमेव जनयति?

(ङ) तस्य मूर्ध्नि तिष्ठन्ति वायसाः।
उत्तराणि:
तस्य कुत्र तिष्ठन्ति वायसाः।

7. उदाहरणानुसारं पदानि पृथक् कुरुत
(उदाहरण के अनुसार पदों को पृथक्-पृथक् करो)

यथा- समुद्रमासाद्य – समुद्रम् + आसाद्य

(क) माधुर्यमेव – ………………… + …………………|
(ख) अल्पमेव – ………………… + …………………|
(ग) सर्वमेव – ………………… + …………………|
(घ) दैवमेव – ………………… + …………………|
(ङ) महात्मनामुक्तिः – ………………… + …………………|
(च) विपदामादावेव – ………………… + …………………|
उत्तराणि:
(क) माधुर्यमेव – माधुर्यम् + एव।
(ख) अल्पमेव – अल्पम् + एव।
(ग) सर्वमेव – सर्वम् + एव।
(घ) दैवमेव – दैवम् + एव।
(ङ) महात्मनामुक्तिः – महात्मनाम् + उक्तिः ।
(च) विपदामादावेव – विपदाम् + आदौ + एव।

अधोलिखितं श्लोकं पठित्वा श्लोकाधारितानां प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत – 

(1) गुणा गुणज्ञेषु गुणा भवन्ति।
ते निर्गुणं प्राप्य भवन्ति दोषाः॥
सुस्वादुतोयाः प्रभवन्ति नद्यः।
समुद्रमासाद्य भवन्त्यपेयाः॥

I. एकपदेन उत्तरत –

(i) गुणाः किं प्राप्य दोषाः भवन्ति?
उत्तराणि:
निर्गुणम्।

(ii) काः अपेयाः भवन्ति?
उत्तराणि:
नद्यः।

II. पूर्णवाक्येन उत्तरत

(i) किमासाद्य नद्यः अपेयाः भवन्ति?
उत्तराणि:
नद्यः समुद्रम् आसाद्य अपेयाः भवन्ति।

(ii) गुणज्ञेषु के गुणाः भवन्ति?
उत्तराणि:
गुणाः गुणज्ञेषु गुणाः भवन्ति।

III. निर्देशानुसारम् प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखत –

(i) ‘ते’ इत्यस्य स्थाने संज्ञापदं किम्?
(क) नद्यः
(ख) गुणाः
(ग) दोषाः
(घ) अपेयाः
उत्तराणि:
(ख) गुणाः ।

(ii) ‘अवगुणाः’ इति पदस्य समानार्थकं पदं श्लोकात् चित्वा लिखत।
(क) अपेयाः
(ख) गुणाः
(ग) दोषाः
(घ) निर्गुणाः
उत्तराणि:
(ग) दोषाः।

(iii) ‘अपेयाः’ इति पदस्य कर्तृपदं किम्?
(क) समुद्रम्
(ख) नद्यः
(ग) तोयाः
(घ) दोषाः
उत्तराणि:
(ग) तोयाः ।

(iv) ‘गुणज्ञेषु’ इत्यस्मिन् पदे विभक्तिः का?
(क) सप्तमी
(ख) षष्ठी
(ग) पञ्चमी
(घ) चतुर्थी
उत्तराणि:
(क) सप्तमी।

(2) साहित्यसङ्गीतकलाविहीनः।
साक्षात्पशुः पुच्छविषाणहीनः॥
तृणं न खादन्नपि जीवमानः।
तद्भागधेयं परमं पशूनाम्॥

I. एकपदेन उत्तरत

(i) पुच्छविषाणहीनः कः अस्ति?
उत्तराणि:
कलाविहीनः।

(ii) कः तृणं न खादन्नपि जीवमानः अस्ति?
उत्तराणि:
साक्षात्पशुः।

II. पूर्णवाक्येन उत्तरत

(i) साक्षात् पशुः कः अस्ति?
उत्तराणि:
कलाविहीनः जनः साक्षात् पशुः अस्ति।

III. निर्देशानुसारम् उत्तरम् लिखत

(i) ‘खादन्नपि’ इत्यत्र सन्धिविच्छेदः विधेयः।
उत्तराणि:
खादन् अपि।

(ii) ‘जीवमानः’ इत्यस्य पर्यायशब्दं लिखत।
उत्तराणि:
जीवितः सन्।

(iii) ‘विषाणहीनः’ इत्यस्य विग्रहं लिखत।
उत्तराणि:
विषाणेन-हीन।

समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावः स्पष्टो भवेत् –

(क) लुब्धस्य नश्यति यशः पिशुनस्य मैत्री –
अस्य भावः अस्ति यद् लोभिनः …………………………….. नष्टं ………, पिशुनस्य………………… नष्टा भवति।
उत्तराणि:
लोभिनः यशः नष्टं भवति, पिशुनस्य मित्रता नष्टा भवति।

(ख) स्त्रियां रोचमानायां सर्वं तद् रोचते कुलम् –
अस्य भावः अस्ति यत् स्त्रियां ……. ……….. सर्वं तद् ……………….. ………….|
उत्तराणि:
स्त्रियां प्रसन्नायां सर्वं तद् कुलं शोभते।

अधोलिखितयोःसूक्तयोः शुद्धं अर्थं चित्वा लिखत।

(क) कृपणस्य सौख्यम्।
(i) कृपणः सुखी भवति।
(ii) कृपणस्य सुखं नश्यति।
(iii) लोभी सुखी भवति।
(iv) कृपणः सुन्दरः भवति।
उत्तराणि:
(ii) कृपणस्य सुखं नश्यति।

(ख) अर्थपरस्य धर्मः।
(i) स्वार्थी धर्मं जानाति।
(ii) स्वार्थी धर्मं नाशयति।
(iii) अर्थी धर्मं प्राप्नोति।
(iv) अर्थपरायणस्य जनस्य धर्मः नश्यति।
उत्तराणि:
(iv) अर्थपरायणस्य जनस्य धर्म: नश्यति।

अधोलिखितेषु भावकथनेषु यत् कथनं शुद्धं तत् ( ✓ ) चिह्नन, यच्चाऽशुद्धं तत् (✗) चिह्नन अङ्कयत।

(क) नद्यः समुद्रमासाद्य भवन्त्यपेयाः।

(i) नद्यः समुद्रमासाद्य पेयाः भवन्ति।
(ii) नद्यः सागरं प्राप्य अपेयाः भवन्ति।
उत्तराणि:
(i) नद्यः समुद्रमासाद्य पेयाः भवन्ति। (✗)
(ii) नद्यः सागरं प्राप्य अपेयाः भवन्ति। (✓)

(ख) लुब्धस्य नश्यति यशः।

(i) लोभिनः सम्मानो नष्टो भवति।
(ii) लुब्धस्य धनं वर्धते।
उत्तराणि:
(i) लोभिन: सम्मानो नष्टो भवति। (✓)
(ii) लुब्धस्य धनं वर्धते। (✗)

अधोलिखितश्लोकांशान् परस्परं मेलयित्वा लिखत।

(क) – (ख)
सुस्वादुतोयाः प्रभवन्ति नद्यः – वर्धितानां परैरपि।
साहित्यसंगीतकलाविहीनः – सर्वमेव न रोचते।
महतां प्रकृतिः सैव – साक्षात्पशुः पुच्छविषाणहीनः।
तस्यां त्वरोचमानायां – समुद्रमासाद्य भवन्त्यपेयाः।
उत्तराणि:
(क) – (ख)
सुस्वादुतोयाः प्रभवन्ति नद्यः – समुद्रमासाद्य भवन्त्यपेयाः।
साहित्यसंगीतकलाविहीनः – साक्षात्पशुः पुच्छविषाणहीनः।
महतां प्रकृतिः सैव – वर्धितानां परैरपि।
तस्यां त्वरोचमानायां – सर्वमेव न रोचते।

अधोलिखितानां श्लोकानाम् अन्वयं कुरुत

(क) साहित्यसङ्गीतकलाविहीनः
साक्षात्पशुःपुच्छविषाणहीनः।
उत्तराणि:
साहित्यसङ्गीतकलाविहीनः (जनः) पुच्छविषाणहीनः साक्षात् पशुः (एव) (अस्ति)।

(ख) लुब्धस्य नश्यति यशः पिशुनस्य मैत्री
नष्टक्रियस्य कुलमर्थपरस्य धर्मः।
उत्तराणि:
लुब्धस्य यशः, पिशुनस्य मैत्री, नष्टक्रियस्य कुलम्, अर्थपरस्य धर्मः नश्यति ।

अधोलिखितेषु कथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम् –

(क) लुब्धस्य यशः नश्यति।
(i) कः
(ii) किम्
(iii) के
(iv) कम्
उत्तराणि:
(क) लुब्धस्य किम् नश्यति?

(ख) गुणाः निर्गुणं प्राप्य भवन्ति दोषाः।
(i) कः
(ii) का
(iii) के
(iv) काः
उत्तराणि:
(ख) के निर्गुणं प्राप्य भवन्ति दोषाः?

(ग) अर्थपरस्य धर्मः नश्यति।
(i) कस्य
(ii) कस्याः
(iii) केषाम्
(iv) के
उत्तराणि:
(ग) कस्य धर्मः नश्यति?

अधोलिखितानां शब्दानाम् अर्थान् निर्दिश्य वाक्येषु प्रयोगं कुरुत –

लुब्धः, मैत्री, सौख्यम्।
उत्तराणि:
(i) लुब्धः = लोभी।
लुब्धः सम्मानं न लभते।

(ii) मैत्री = मित्रता।
सज्जनानां मैत्री स्थायिनी भवति।

(iii) सौख्यम् = सुख।
परोपकारेण सौख्यम् भवति।

अधोलिखितानां शब्दानां समक्षं प्रदत्तैः अर्थैः सह मेलनं क्रियताम् –

शब्दाः – अर्थाः
(i) दोषाः – जीवितः
(ii) आसाद्य – रहितः
(iii) विहीनः – शृङ्गः
(iv) विषाणः – प्राप्य
(v) जीवमानः – लोभिनः
(vi) लुब्धस्य – अवगुणाः।
उत्तराणि:
शब्दाः – अर्थाः
(i) दोषाः – अवगुणाः
(ii) आसाद्य – प्राप्य
(iii) विहीनः – रहितः
(iv) विषाणः – शृङ्गः
(v) जीवमानः – जीवितः
(vi) लुब्धस्य – लोभिनः।

1. निम्नश्लोकद्वयं पठित्वा प्रश्नान् उत्तरत –

(क) लुब्धस्य नश्यति यशः पिशुनस्य मैत्री,
नष्टक्रियस्य कुलमर्थपरस्य धर्मः।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य।।

(i) अर्थपरस्य किम् नश्यति?
(क) यशः
(ख) धर्मः
(ग) मैत्री
(घ) भूपतिः
उत्तराणि:
(ख) धर्मः

(ii) पूर्णवाक्येन उत्तरत___लुब्धस्य, नष्टक्रियस्य पिशुनस्य च किं किं नश्यन्ति? ।
उत्तराणि:
लुब्धस्य यशः, नष्टक्रियस्य कुलं पिशुनस्य च मैत्री नश्यन्ति।

(iii) ‘नराधिपस्य’ इत्यस्य पदस्य समानार्थकं पदं किं? ।
(क) नृपः
(ख) राजा
(ग) राज्ञः
(घ) इनि
उत्तराणि:
(ग) राज्ञः

(iv) ‘व्यसनिनः’ अस्मिन् पदे कः प्रत्ययः?
(क) नः
(ख) निनः
(ग) ङीप्
(घ) राज्यं
उत्तराणि:
(घ) इनि

(ख) पीत्वा रसं तु कटुकं मधुरं समानं
माधुर्यमेव जनयेन्मधुमक्षिकासौ।
सन्तस्तथैव समसज्जनदुर्जनानां
श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति।।

(i) समसज्जनदुर्जनानां वचः आकर्ण्य के मधुरसूक्तरसं सृजन्ति?
(क) दुष्टाः
(ख) सन्तः
(ग) दुर्जनाः
(घ) मक्षिकाः
उत्तराणि:
(ख) सन्तः

(ii) पूर्णवाक्येन उत्तरत
मधुमक्षिका कीदृशं रसं पीत्वा माधुर्यम् जनयति? .
उत्तराणि:
मधुमक्षिका कटुकं मधुरं रसं पीत्वा माधुर्यम् जनयति।

(iii) ‘सृजन्ति’ इति क्रियापदस्य कर्तृपदं किं?
(क) सन्तः
(ख) दुर्जनानाम्
(ग) मधुमक्षिका
(घ) वचः
उत्तराणि:
(क) सन्तः

(iv) ‘आकर्ण्य’ इत्यर्थे श्लोके किं पदं प्रयुक्त?
(क) वचः
(ख) रसं
(ग) तथैव
(घ) श्रुत्वा
उत्तराणि:
(घ) श्रुत्वा

2. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(i) सुस्वादुतोयाः नद्यः प्रवहन्ति।
(क) का
(ख) के
(ग) काः
(घ) कानि
उत्तराणि:
(ग) काः

(ii) कृपणस्य सौख्यं नश्यति।
(क) कस्य
(ख) कस्याः
(ग) कस्मै
(घ) कस्यै
उत्तराणि:
(क) कस्य

(iii) यो दैवमवावलम्बते।
(क) किम्
(ख) कस्य
(ग) केषाम्
(घ) कासाम्
उत्तराणि:
(क) किम्

(iv) व्यसनिनः विद्याफलं नश्यति।
(क) काः
(ख) कस्याः
(ग) कः
(घ) कस्य
उत्तराणि:
(घ) कस्य

(v) ‘त्यजति’ इति क्रियापदस्य समानार्थकं किं?
(क) गृह्णाति
(ख) जहाति
(ग) धारयति
(घ) वर्धयति
उत्तराणि:
(ख) जहाति

RBSE Solution for Class 8 Sanskrit Chapter 1 सुभाषितानि, Study Learner


Spread the love

Leave a Comment


error: Content is protected !!